Rig Veda

Progress:14.9%

यस्या॑न॒क्षा दु॑हि॒ता जात्वास॒ कस्तां वि॒द्वाँ अ॒भि म॑न्याते अ॒न्धाम् । क॒त॒रो मे॒निं प्रति॒ तं मु॑चाते॒ य ईं॒ वहा॑ते॒ य ईं॑ वा वरे॒यात् ॥ यस्यानक्षा दुहिता जात्वास कस्तां विद्वाँ अभि मन्याते अन्धाम् । कतरो मेनिं प्रति तं मुचाते य ईं वहाते य ईं वा वरेयात् ॥

sanskrit

What (other god but me) whose eyeless daughter is ever present knows her and honours (her) theblind one; which of the two (deities) lets loose that bolt against (a foe)-- he who assails, (or) he who protects him.

english translation

yasyA॑na॒kSA du॑hi॒tA jAtvAsa॒ kastAM vi॒dvA~ a॒bhi ma॑nyAte a॒ndhAm | ka॒ta॒ro me॒niM prati॒ taM mu॑cAte॒ ya IM॒ vahA॑te॒ ya IM॑ vA vare॒yAt || yasyAnakSA duhitA jAtvAsa kastAM vidvA~ abhi manyAte andhAm | kataro meniM prati taM mucAte ya IM vahAte ya IM vA vareyAt ||

hk transliteration