Rig Veda

Progress:99.7%

ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्तप॒सोऽध्य॑जायत । ततो॒ रात्र्य॑जायत॒ तत॑: समु॒द्रो अ॑र्ण॒वः ॥ ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत । ततो रात्र्यजायत ततः समुद्रो अर्णवः ॥

sanskrit

Truth (of thought) and truthfulness (of speech) were born of arduous penance, thence was night generated, thence also the watery ocean.

english translation

R॒taM ca॑ sa॒tyaM cA॒bhI॑ddhA॒ttapa॒so'dhya॑jAyata | tato॒ rAtrya॑jAyata॒ tata॑: samu॒dro a॑rNa॒vaH || RtaM ca satyaM cAbhIddhAttapaso'dhyajAyata | tato rAtryajAyata tataH samudro arNavaH ||

hk transliteration

स॒मु॒द्राद॑र्ण॒वादधि॑ संवत्स॒रो अ॑जायत । अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ॥ समुद्रादर्णवादधि संवत्सरो अजायत । अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ॥

sanskrit

From the watery ocean was the year afterwards produced, ordaining nights and days, the ruler of every moment.

english translation

sa॒mu॒drAda॑rNa॒vAdadhi॑ saMvatsa॒ro a॑jAyata | a॒ho॒rA॒trANi॑ vi॒dadha॒dvizva॑sya miSa॒to va॒zI || samudrAdarNavAdadhi saMvatsaro ajAyata | ahorAtrANi vidadhadvizvasya miSato vazI ||

hk transliteration

सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् । दिवं॑ च पृथि॒वीं चा॒न्तरि॑क्ष॒मथो॒ स्व॑: ॥ सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो स्वः ॥

sanskrit

Dhātā in the beginning created the sun and moved the heaven, the earth, the firmament, and the happy (sky).

english translation

sU॒ryA॒ca॒ndra॒masau॑ dhA॒tA ya॑thApU॒rvama॑kalpayat | divaM॑ ca pRthi॒vIM cA॒ntari॑kSa॒matho॒ sva॑: || sUryAcandramasau dhAtA yathApUrvamakalpayat | divaM ca pRthivIM cAntarikSamatho svaH ||

hk transliteration