Rig Veda

Progress:99.8%

संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य आ । इ॒ळस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ॥ संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य आ । इ॒ळस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ॥

sanskrit

You are burning in the sacrifice of Ilaspade, and he is the source of all the Vasus. You’re going to burn the Ilspade, and he’s a Vasunya.

english translation

saMsa॒midyu॑vase vRSa॒nnagne॒ vizvA॑nya॒rya A | i॒Laspa॒de sami॑dhyase॒ sa no॒ vasU॒nyA bha॑ra || saMsa॒midyu॑vase vRSa॒nnagne॒ vizvA॑nya॒rya A | i॒Laspa॒de sami॑dhyase॒ sa no॒ vasU॒nyA bha॑ra ||

hk transliteration

सं ग॑च्छध्वं॒ सं व॑दध्वं॒ सं वो॒ मनां॑सि जानताम् । दे॒वा भा॒गं यथा॒ पूर्वे॑ संजाना॒ना उ॒पास॑ते ॥ सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् । देवा भागं यथा पूर्वे संजानाना उपासते ॥

sanskrit

Meet together, talk together, let your minds apprehend alike; in like manner as the ancient godsconcurring accepted their portion of the sacrifice.

english translation

saM ga॑cchadhvaM॒ saM va॑dadhvaM॒ saM vo॒ manAM॑si jAnatAm | de॒vA bhA॒gaM yathA॒ pUrve॑ saMjAnA॒nA u॒pAsa॑te || saM gacchadhvaM saM vadadhvaM saM vo manAMsi jAnatAm | devA bhAgaM yathA pUrve saMjAnAnA upAsate ||

hk transliteration

स॒मा॒नो मन्त्र॒: समि॑तिः समा॒नी स॑मा॒नं मन॑: स॒ह चि॒त्तमे॑षाम् । स॒मा॒नं मन्त्र॑म॒भि म॑न्त्रये वः समा॒नेन॑ वो ह॒विषा॑ जुहोमि ॥ समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम् । समानं मन्त्रमभि मन्त्रये वः समानेन वो हविषा जुहोमि ॥

sanskrit

Common be the prayer of these (assembled worshippers), common be the acquisition, common thepurpose, associated be the desire. I repeat for you a common prayer, I offer for you with a common oblation.

english translation

sa॒mA॒no mantra॒: sami॑tiH samA॒nI sa॑mA॒naM mana॑: sa॒ha ci॒ttame॑SAm | sa॒mA॒naM mantra॑ma॒bhi ma॑ntraye vaH samA॒nena॑ vo ha॒viSA॑ juhomi || samAno mantraH samitiH samAnI samAnaM manaH saha cittameSAm | samAnaM mantramabhi mantraye vaH samAnena vo haviSA juhomi ||

hk transliteration

स॒मा॒नी व॒ आकू॑तिः समा॒ना हृद॑यानि वः । स॒मा॒नम॑स्तु वो॒ मनो॒ यथा॑ व॒: सुस॒हास॑ति ॥ समानी व आकूतिः समाना हृदयानि वः । समानमस्तु वो मनो यथा वः सुसहासति ॥

sanskrit

Common, (worshipppers), be your intention; common be (the wishes of) your hearts; common be yourthoughts, so that there may be thorough union among you.

english translation

sa॒mA॒nI va॒ AkU॑tiH samA॒nA hRda॑yAni vaH | sa॒mA॒nama॑stu vo॒ mano॒ yathA॑ va॒: susa॒hAsa॑ti || samAnI va AkUtiH samAnA hRdayAni vaH | samAnamastu vo mano yathA vaH susahAsati ||

hk transliteration