Rig Veda

Progress:99.3%

प्र नू॒नं जा॒तवे॑दस॒मश्वं॑ हिनोत वा॒जिन॑म् । इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥ प्र नूनं जातवेदसमश्वं हिनोत वाजिनम् । इदं नो बर्हिरासदे ॥

sanskrit

Urge the food-giver, Jātavedas, (as) a horse, to sit down upon this our sacred grass.

english translation

pra nU॒naM jA॒tave॑dasa॒mazvaM॑ hinota vA॒jina॑m | i॒daM no॑ ba॒rhirA॒sade॑ || pra nUnaM jAtavedasamazvaM hinota vAjinam | idaM no barhirAsade ||

hk transliteration

अ॒स्य प्र जा॒तवे॑दसो॒ विप्र॑वीरस्य मी॒ळ्हुष॑: । म॒हीमि॑यर्मि सुष्टु॒तिम् ॥ अस्य प्र जातवेदसो विप्रवीरस्य मीळ्हुषः । महीमियर्मि सुष्टुतिम् ॥

sanskrit

I offer earnest and ample praise to this Ja-tavedas, the showerer (of benefits), whose sons are intelligent (worshippers).

english translation

a॒sya pra jA॒tave॑daso॒ vipra॑vIrasya mI॒LhuSa॑: | ma॒hImi॑yarmi suSTu॒tim || asya pra jAtavedaso vipravIrasya mILhuSaH | mahImiyarmi suSTutim ||

hk transliteration

या रुचो॑ जा॒तवे॑दसो देव॒त्रा ह॑व्य॒वाह॑नीः । ताभि॑र्नो य॒ज्ञमि॑न्वतु ॥ या रुचो जातवेदसो देवत्रा हव्यवाहनीः । ताभिर्नो यज्ञमिन्वतु ॥

sanskrit

May he invest our sacrifice with those bright (flames) of Jātavedas, that are the bearers of the oblation to the gods.

english translation

yA ruco॑ jA॒tave॑daso deva॒trA ha॑vya॒vAha॑nIH | tAbhi॑rno ya॒jJami॑nvatu || yA ruco jAtavedaso devatrA havyavAhanIH | tAbhirno yajJaminvatu ||

hk transliteration