Rig Veda

Progress:98.5%

विष्णु॒र्योनिं॑ कल्पयतु॒ त्वष्टा॑ रू॒पाणि॑ पिंशतु । आ सि॑ञ्चतु प्र॒जाप॑तिर्धा॒ता गर्भं॑ दधातु ते ॥ विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥

sanskrit

May Viṣṇu construct the womb, may Tvaṣṭā fabricate the members, may Prajāpati sprinkle (theseed), may Dhātā cherish your embryo.

english translation

viSNu॒ryoniM॑ kalpayatu॒ tvaSTA॑ rU॒pANi॑ piMzatu | A si॑Jcatu pra॒jApa॑tirdhA॒tA garbhaM॑ dadhAtu te || viSNuryoniM kalpayatu tvaSTA rUpANi piMzatu | A siJcatu prajApatirdhAtA garbhaM dadhAtu te ||

hk transliteration

गर्भं॑ धेहि सिनीवालि॒ गर्भं॑ धेहि सरस्वति । गर्भं॑ ते अ॒श्विनौ॑ दे॒वावा ध॑त्तां॒ पुष्क॑रस्रजा ॥ गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति । गर्भं ते अश्विनौ देवावा धत्तां पुष्करस्रजा ॥

sanskrit

Sustain the embryo, Sinīvāli, sustain the embryo, Sarasvatī, may the divine Aśvins, garlanded withlotuses, sustain your embryo.

english translation

garbhaM॑ dhehi sinIvAli॒ garbhaM॑ dhehi sarasvati | garbhaM॑ te a॒zvinau॑ de॒vAvA dha॑ttAM॒ puSka॑rasrajA || garbhaM dhehi sinIvAli garbhaM dhehi sarasvati | garbhaM te azvinau devAvA dhattAM puSkarasrajA ||

hk transliteration

हि॒र॒ण्ययी॑ अ॒रणी॒ यं नि॒र्मन्थ॑तो अ॒श्विना॑ । तं त॒त गर्भं॑ हवामहे दश॒मे मा॒सि सूत॑वे ॥ हिरण्ययी अरणी यं निर्मन्थतो अश्विना । तं ते गर्भं हवामहे दशमे मासि सूतवे ॥

sanskrit

We invoke your embryo which the A'vins have churned with the golden pieces of touchwood, that you may bring it forth in the tenth month.

english translation

hi॒ra॒NyayI॑ a॒raNI॒ yaM ni॒rmantha॑to a॒zvinA॑ | taM ta॒ta garbhaM॑ havAmahe daza॒me mA॒si sUta॑ve || hiraNyayI araNI yaM nirmanthato azvinA | taM te garbhaM havAmahe dazame mAsi sUtave ||

hk transliteration