Rig Veda

Progress:98.3%

अप॑श्यं त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू॑तम् । इ॒ह प्र॒जामि॒ह र॒यिं ररा॑ण॒: प्र जा॑यस्व प्र॒जया॑ पुत्रकाम ॥ अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो विभूतम् । इह प्रजामिह रयिं रराणः प्र जायस्व प्रजया पुत्रकाम ॥

sanskrit

(The wife speaks). I beheld you in my mind conversant (with sacred rites), born of penance, renownedfor penance; enjoying in this world progeny and riches, do you who are desirous of offspring be get offspring.

english translation

apa॑zyaM tvA॒ mana॑sA॒ ceki॑tAnaM॒ tapa॑so jA॒taM tapa॑so॒ vibhU॑tam | i॒ha pra॒jAmi॒ha ra॒yiM rarA॑Na॒: pra jA॑yasva pra॒jayA॑ putrakAma || apazyaM tvA manasA cekitAnaM tapaso jAtaM tapaso vibhUtam | iha prajAmiha rayiM rarANaH pra jAyasva prajayA putrakAma ||

hk transliteration

अप॑श्यं त्वा॒ मन॑सा॒ दीध्या॑नां॒ स्वायां॑ त॒नू ऋत्व्ये॒ नाध॑मानाम् । उप॒ मामु॒च्चा यु॑व॒तिर्ब॑भूया॒: प्र जा॑यस्व प्र॒जया॑ पुत्रकामे ॥ अपश्यं त्वा मनसा दीध्यानां स्वायां तनू ऋत्व्ये नाधमानाम् । उप मामुच्चा युवतिर्बभूयाः प्र जायस्व प्रजया पुत्रकामे ॥

sanskrit

(The Yajamāna speaks). I behold you in my mind radiant (with beauty), beseeching (your husband'sapproach) to your body at due season; may you, who are youthful, come up to me; bear offspring, you who are desirous of offspring.

english translation

apa॑zyaM tvA॒ mana॑sA॒ dIdhyA॑nAM॒ svAyAM॑ ta॒nU Rtvye॒ nAdha॑mAnAm | upa॒ mAmu॒ccA yu॑va॒tirba॑bhUyA॒: pra jA॑yasva pra॒jayA॑ putrakAme || apazyaM tvA manasA dIdhyAnAM svAyAM tanU Rtvye nAdhamAnAm | upa mAmuccA yuvatirbabhUyAH pra jAyasva prajayA putrakAme ||

hk transliteration

अ॒हं गर्भ॑मदधा॒मोष॑धीष्व॒हं विश्वे॑षु॒ भुव॑नेष्व॒न्तः । अ॒हं प्र॒जा अ॑जनयं पृथि॒व्याम॒हं जनि॑भ्यो अप॒रीषु॑ पु॒त्रान् ॥ अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः । अहं प्रजा अजनयं पृथिव्यामहं जनिभ्यो अपरीषु पुत्रान् ॥

sanskrit

(The hotā speaks). I implant the seed in vegetables, the germ in all living beings; I engender progenyupon the earth; I beget children on other women.

english translation

a॒haM garbha॑madadhA॒moSa॑dhISva॒haM vizve॑Su॒ bhuva॑neSva॒ntaH | a॒haM pra॒jA a॑janayaM pRthi॒vyAma॒haM jani॑bhyo apa॒rISu॑ pu॒trAn || ahaM garbhamadadhAmoSadhISvahaM vizveSu bhuvaneSvantaH | ahaM prajA ajanayaM pRthivyAmahaM janibhyo aparISu putrAn ||

hk transliteration