Rig Veda

Progress:98.4%

अप॑श्यं त्वा॒ मन॑सा॒ दीध्या॑नां॒ स्वायां॑ त॒नू ऋत्व्ये॒ नाध॑मानाम् । उप॒ मामु॒च्चा यु॑व॒तिर्ब॑भूया॒: प्र जा॑यस्व प्र॒जया॑ पुत्रकामे ॥ अपश्यं त्वा मनसा दीध्यानां स्वायां तनू ऋत्व्ये नाधमानाम् । उप मामुच्चा युवतिर्बभूयाः प्र जायस्व प्रजया पुत्रकामे ॥

sanskrit

(The Yajamāna speaks). I behold you in my mind radiant (with beauty), beseeching (your husband'sapproach) to your body at due season; may you, who are youthful, come up to me; bear offspring, you who are desirous of offspring.

english translation

apa॑zyaM tvA॒ mana॑sA॒ dIdhyA॑nAM॒ svAyAM॑ ta॒nU Rtvye॒ nAdha॑mAnAm | upa॒ mAmu॒ccA yu॑va॒tirba॑bhUyA॒: pra jA॑yasva pra॒jayA॑ putrakAme || apazyaM tvA manasA dIdhyAnAM svAyAM tanU Rtvye nAdhamAnAm | upa mAmuccA yuvatirbabhUyAH pra jAyasva prajayA putrakAme ||

hk transliteration