Rig Veda

Progress:98.1%

अवि॑न्द॒न्ते अति॑हितं॒ यदासी॑द्य॒ज्ञस्य॒ धाम॑ पर॒मं गुहा॒ यत् । धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑र्भ॒रद्वा॑जो बृ॒हदा च॑क्रे अ॒ग्नेः ॥ अविन्दन्ते अतिहितं यदासीद्यज्ञस्य धाम परमं गुहा यत् । धातुर्द्युतानात्सवितुश्च विष्णोर्भरद्वाजो बृहदा चक्रे अग्नेः ॥

sanskrit

They discovered (the Bṛhat) which has been put away, the most excellent substance of the sacrificewhich was hidden; Bharadvāja took the Bṛhat from Dhātā, the radiant Savitā, Viṣṇu, and Agni.

english translation

avi॑nda॒nte ati॑hitaM॒ yadAsI॑dya॒jJasya॒ dhAma॑ para॒maM guhA॒ yat | dhA॒turdyutA॑nAtsavi॒tuzca॒ viSNo॑rbha॒radvA॑jo bR॒hadA ca॑kre a॒gneH || avindante atihitaM yadAsIdyajJasya dhAma paramaM guhA yat | dhAturdyutAnAtsavituzca viSNorbharadvAjo bRhadA cakre agneH ||

hk transliteration