Rig Veda

Progress:98.0%

प्रथ॑श्च॒ यस्य॑ स॒प्रथ॑श्च॒ नामानु॑ष्टुभस्य ह॒विषो॑ ह॒विर्यत् । धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑ रथंत॒रमा ज॑भारा॒ वसि॑ष्ठः ॥ प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत् । धातुर्द्युतानात्सवितुश्च विष्णो रथंतरमा जभारा वसिष्ठः ॥

sanskrit

Vasiṣṭha, whos (son) is Pratha by name, and whose (son) is Sapratha, has (with them) borne awayfrom Dhāta, and from the radiant Savitā, and from Viṣṇu, the rathantara portion of the oblation which is offered with the anuṣṭup verse.

english translation

pratha॑zca॒ yasya॑ sa॒pratha॑zca॒ nAmAnu॑STubhasya ha॒viSo॑ ha॒viryat | dhA॒turdyutA॑nAtsavi॒tuzca॒ viSNo॑ rathaMta॒ramA ja॑bhArA॒ vasi॑SThaH || prathazca yasya saprathazca nAmAnuSTubhasya haviSo haviryat | dhAturdyutAnAtsavituzca viSNo rathaMtaramA jabhArA vasiSThaH ||

hk transliteration

अवि॑न्द॒न्ते अति॑हितं॒ यदासी॑द्य॒ज्ञस्य॒ धाम॑ पर॒मं गुहा॒ यत् । धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑र्भ॒रद्वा॑जो बृ॒हदा च॑क्रे अ॒ग्नेः ॥ अविन्दन्ते अतिहितं यदासीद्यज्ञस्य धाम परमं गुहा यत् । धातुर्द्युतानात्सवितुश्च विष्णोर्भरद्वाजो बृहदा चक्रे अग्नेः ॥

sanskrit

They discovered (the Bṛhat) which has been put away, the most excellent substance of the sacrificewhich was hidden; Bharadvāja took the Bṛhat from Dhātā, the radiant Savitā, Viṣṇu, and Agni.

english translation

avi॑nda॒nte ati॑hitaM॒ yadAsI॑dya॒jJasya॒ dhAma॑ para॒maM guhA॒ yat | dhA॒turdyutA॑nAtsavi॒tuzca॒ viSNo॑rbha॒radvA॑jo bR॒hadA ca॑kre a॒gneH || avindante atihitaM yadAsIdyajJasya dhAma paramaM guhA yat | dhAturdyutAnAtsavituzca viSNorbharadvAjo bRhadA cakre agneH ||

hk transliteration

ते॑ऽविन्द॒न्मन॑सा॒ दीध्या॑ना॒ यजु॑: ष्क॒न्नं प्र॑थ॒मं दे॑व॒यान॑म् । धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॒रा सूर्या॑दभरन्घ॒र्ममे॒ते ॥ तेऽविन्दन्मनसा दीध्याना यजुः ष्कन्नं प्रथमं देवयानम् । धातुर्द्युतानात्सवितुश्च विष्णोरा सूर्यादभरन्घर्ममेते ॥

sanskrit

Those brilliant deities discovered by their intelligence the principal means of sacrifice which has to beeffused, whichleads to the gods; these (priests) have taken the Gharma from Dhātā, the radiant Savitā and Viṣṇu.

english translation

te॑'vinda॒nmana॑sA॒ dIdhyA॑nA॒ yaju॑: Ska॒nnaM pra॑tha॒maM de॑va॒yAna॑m | dhA॒turdyutA॑nAtsavi॒tuzca॒ viSNo॒rA sUryA॑dabharangha॒rmame॒te || te'vindanmanasA dIdhyAnA yajuH SkannaM prathamaM devayAnam | dhAturdyutAnAtsavituzca viSNorA sUryAdabharangharmamete ||

hk transliteration