Rig Veda

Progress:98.0%

प्रथ॑श्च॒ यस्य॑ स॒प्रथ॑श्च॒ नामानु॑ष्टुभस्य ह॒विषो॑ ह॒विर्यत् । धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑ रथंत॒रमा ज॑भारा॒ वसि॑ष्ठः ॥ प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत् । धातुर्द्युतानात्सवितुश्च विष्णो रथंतरमा जभारा वसिष्ठः ॥

sanskrit

Vasiṣṭha, whos (son) is Pratha by name, and whose (son) is Sapratha, has (with them) borne awayfrom Dhāta, and from the radiant Savitā, and from Viṣṇu, the rathantara portion of the oblation which is offered with the anuṣṭup verse.

english translation

pratha॑zca॒ yasya॑ sa॒pratha॑zca॒ nAmAnu॑STubhasya ha॒viSo॑ ha॒viryat | dhA॒turdyutA॑nAtsavi॒tuzca॒ viSNo॑ rathaMta॒ramA ja॑bhArA॒ vasi॑SThaH || prathazca yasya saprathazca nAmAnuSTubhasya haviSo haviryat | dhAturdyutAnAtsavituzca viSNo rathaMtaramA jabhArA vasiSThaH ||

hk transliteration