Rig Veda

Progress:8.8%

सर॑स्वतीं देव॒यन्तो॑ हवन्ते॒ सर॑स्वतीमध्व॒रे ता॒यमा॑ने । सर॑स्वतीं सु॒कृतो॑ अह्वयन्त॒ सर॑स्वती दा॒शुषे॒ वार्यं॑ दात् ॥ सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने । सरस्वतीं सुकृतो अह्वयन्त सरस्वती दाशुषे वार्यं दात् ॥

sanskrit

The devout invoke Sarasvatī; they worship Sarasvatī at the strewn sacrifice; the virtuous call uponSarasvatī; may Sarasvatī bestow blessings upon the donor (of the oblation).

english translation

sara॑svatIM deva॒yanto॑ havante॒ sara॑svatImadhva॒re tA॒yamA॑ne | sara॑svatIM su॒kRto॑ ahvayanta॒ sara॑svatI dA॒zuSe॒ vAryaM॑ dAt || sarasvatIM devayanto havante sarasvatImadhvare tAyamAne | sarasvatIM sukRto ahvayanta sarasvatI dAzuSe vAryaM dAt ||

hk transliteration