Rig Veda

Progress:8.8%

प्रप॑थे प॒थाम॑जनिष्ट पू॒षा प्रप॑थे दि॒वः प्रप॑थे पृथि॒व्याः । उ॒भे अ॒भि प्रि॒यत॑मे स॒धस्थे॒ आ च॒ परा॑ च चरति प्रजा॒नन् ॥ प्रपथे पथामजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः । उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥

sanskrit

Pūṣan has been born on the best path of paths, on the best path of heaven on the best path ofearth, he goes forward and backward over both (worlds), the assemblies longed for by all, discriminating (themerits of the dead).

english translation

prapa॑the pa॒thAma॑janiSTa pU॒SA prapa॑the di॒vaH prapa॑the pRthi॒vyAH | u॒bhe a॒bhi pri॒yata॑me sa॒dhasthe॒ A ca॒ parA॑ ca carati prajA॒nan || prapathe pathAmajaniSTa pUSA prapathe divaH prapathe pRthivyAH | ubhe abhi priyatame sadhasthe A ca parA ca carati prajAnan ||

hk transliteration

सर॑स्वतीं देव॒यन्तो॑ हवन्ते॒ सर॑स्वतीमध्व॒रे ता॒यमा॑ने । सर॑स्वतीं सु॒कृतो॑ अह्वयन्त॒ सर॑स्वती दा॒शुषे॒ वार्यं॑ दात् ॥ सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने । सरस्वतीं सुकृतो अह्वयन्त सरस्वती दाशुषे वार्यं दात् ॥

sanskrit

The devout invoke Sarasvatī; they worship Sarasvatī at the strewn sacrifice; the virtuous call uponSarasvatī; may Sarasvatī bestow blessings upon the donor (of the oblation).

english translation

sara॑svatIM deva॒yanto॑ havante॒ sara॑svatImadhva॒re tA॒yamA॑ne | sara॑svatIM su॒kRto॑ ahvayanta॒ sara॑svatI dA॒zuSe॒ vAryaM॑ dAt || sarasvatIM devayanto havante sarasvatImadhvare tAyamAne | sarasvatIM sukRto ahvayanta sarasvatI dAzuSe vAryaM dAt ||

hk transliteration

सर॑स्वति॒ या स॒रथं॑ य॒याथ॑ स्व॒धाभि॑र्देवि पि॒तृभि॒र्मद॑न्ती । आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयस्वानमी॒वा इष॒ आ धे॑ह्य॒स्मे ॥ सरस्वति या सरथं ययाथ स्वधाभिर्देवि पितृभिर्मदन्ती । आसद्यास्मिन्बर्हिषि मादयस्वानमीवा इष आ धेह्यस्मे ॥

sanskrit

Divine Sarasvatī, who rides in the same chariot with the Pitṛs, and delighted (along with them) by the(sacrificial) viands, seated on the sacred grass gratified (by our offering, and grant us wholesome food. worshippers at this sacrifice a portion of food fit for thousands, and increase of riches.

english translation

sara॑svati॒ yA sa॒rathaM॑ ya॒yAtha॑ sva॒dhAbhi॑rdevi pi॒tRbhi॒rmada॑ntI | A॒sadyA॒sminba॒rhiSi॑ mAdayasvAnamI॒vA iSa॒ A dhe॑hya॒sme || sarasvati yA sarathaM yayAtha svadhAbhirdevi pitRbhirmadantI | AsadyAsminbarhiSi mAdayasvAnamIvA iSa A dhehyasme ||

hk transliteration

सर॑स्वतीं॒ यां पि॒तरो॒ हव॑न्ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः । स॒ह॒स्रा॒र्घमि॒ळो अत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानेषु धेहि ॥ सरस्वतीं यां पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः । सहस्रार्घमिळो अत्र भागं रायस्पोषं यजमानेषु धेहि ॥

sanskrit

The Sarasvatī, whom the ancestors offered as sacrifices to the righteous, was not forgiven. O thousand-arghamila, please give us your share of the food offered to the sacrificers. The forefathers offer alms to the river Sarasvatī, which is the source of all sacrifices. Please give me a thousand argha-milas of rice to feed the people who are performing the sacrifice.

english translation

sara॑svatIM॒ yAM pi॒taro॒ hava॑nte dakSi॒NA ya॒jJama॑bhi॒nakSa॑mANAH | sa॒ha॒srA॒rghami॒Lo atra॑ bhA॒gaM rA॒yaspoSaM॒ yaja॑mAneSu dhehi || sarasvatIM yAM pitaro havante dakSiNA yajJamabhinakSamANAH | sahasrArghamiLo atra bhAgaM rAyaspoSaM yajamAneSu dhehi ||

hk transliteration

आपो॑ अ॒स्मान्मा॒तर॑: शुन्धयन्तु घृ॒तेन॑ नो घृत॒प्व॑: पुनन्तु । विश्वं॒ हि रि॒प्रं प्र॒वह॑न्ति दे॒वीरुदिदा॑भ्य॒: शुचि॒रा पू॒त ए॑मि ॥ आपो अस्मान्मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु । विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि ॥

sanskrit

May the maternal waters, purify us; may the shedders of water purify us with the effusion; for thedivine (waters) bear away all sin; I come away from them purified (to heaven).

english translation

Apo॑ a॒smAnmA॒tara॑: zundhayantu ghR॒tena॑ no ghRta॒pva॑: punantu | vizvaM॒ hi ri॒praM pra॒vaha॑nti de॒vIrudidA॑bhya॒: zuci॒rA pU॒ta e॑mi || Apo asmAnmAtaraH zundhayantu ghRtena no ghRtapvaH punantu | vizvaM hi ripraM pravahanti devIrudidAbhyaH zucirA pUta emi ||

hk transliteration