Rig Veda

Progress:8.5%

त्वष्टा॑ दुहि॒त्रे व॑ह॒तुं कृ॑णो॒तीती॒दं विश्वं॒ भुव॑नं॒ समे॑ति । य॒मस्य॑ मा॒ता प॑र्यु॒ह्यमा॑ना म॒हो जा॒या विव॑स्वतो ननाश ॥ त्वष्टा दुहित्रे वहतुं कृणोतीतीदं विश्वं भुवनं समेति । यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥

sanskrit

Tvaṣṭā celebrates the marriage of his daughter; therefore, the whole world is assembled; but themother of Yama, the newly-married wife of the mighty Vivasvat, disappeared.

english translation

tvaSTA॑ duhi॒tre va॑ha॒tuM kR॑No॒tItI॒daM vizvaM॒ bhuva॑naM॒ same॑ti | ya॒masya॑ mA॒tA pa॑ryu॒hyamA॑nA ma॒ho jA॒yA viva॑svato nanAza || tvaSTA duhitre vahatuM kRNotItIdaM vizvaM bhuvanaM sameti | yamasya mAtA paryuhyamAnA maho jAyA vivasvato nanAza ||

hk transliteration

अपा॑गूहन्न॒मृतां॒ मर्त्ये॑भ्यः कृ॒त्वी सव॑र्णामददु॒र्विव॑स्वते । उ॒ताश्विना॑वभर॒द्यत्तदासी॒दज॑हादु॒ द्वा मि॑थु॒ना स॑र॒ण्यूः ॥ अपागूहन्नमृतां मर्त्येभ्यः कृत्वी सवर्णामददुर्विवस्वते । उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः ॥

sanskrit

The gods concealing the immortal (Sarṇyū) for th esake of mortals and having formed her, gave herto Vivasvat. She bore the two Aśvins when this had happened and then Saraṇyū gave birth to two twins.

english translation

apA॑gUhanna॒mRtAM॒ martye॑bhyaH kR॒tvI sava॑rNAmadadu॒rviva॑svate | u॒tAzvinA॑vabhara॒dyattadAsI॒daja॑hAdu॒ dvA mi॑thu॒nA sa॑ra॒NyUH || apAgUhannamRtAM martyebhyaH kRtvI savarNAmadadurvivasvate | utAzvinAvabharadyattadAsIdajahAdu dvA mithunA saraNyUH ||

hk transliteration

पू॒षा त्वे॒तश्च्या॑वयतु॒ प्र वि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः । स त्वै॒तेभ्य॒: परि॑ ददत्पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्य॑: सुविद॒त्रिये॑भ्यः ॥ पूषा त्वेतश्च्यावयतु प्र विद्वाननष्टपशुर्भुवनस्य गोपाः । स त्वैतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥

sanskrit

May the discriminating Pūṣan, whose cattle are never lost, the protector of all beings, transfer youhence (to a better world); may he give you to these Pitṛs; may Agni (give) you to the beneficent gods.

english translation

pU॒SA tve॒tazcyA॑vayatu॒ pra vi॒dvAnana॑STapazu॒rbhuva॑nasya go॒pAH | sa tvai॒tebhya॒: pari॑ dadatpi॒tRbhyo॒'gnirde॒vebhya॑: suvida॒triye॑bhyaH || pUSA tvetazcyAvayatu pra vidvAnanaSTapazurbhuvanasya gopAH | sa tvaitebhyaH pari dadatpitRbhyo'gnirdevebhyaH suvidatriyebhyaH ||

hk transliteration

आयु॑र्वि॒श्वायु॒: परि॑ पासति त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त् । यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ॥ आयुर्विश्वायुः परि पासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् । यत्रासते सुकृतो यत्र ते ययुस्तत्र त्वा देवः सविता दधातु ॥

sanskrit

May the all-pervading Vāyu protect you, may Pūṣan (preserve) you, (going) first on the excellentpath (to heaven); may the divine Savitā plural ce you, where the virtuous abide, whither they have gone.

english translation

Ayu॑rvi॒zvAyu॒: pari॑ pAsati tvA pU॒SA tvA॑ pAtu॒ prapa॑the pu॒rastA॑t | yatrAsa॑te su॒kRto॒ yatra॒ te ya॒yustatra॑ tvA de॒vaH sa॑vi॒tA da॑dhAtu || AyurvizvAyuH pari pAsati tvA pUSA tvA pAtu prapathe purastAt | yatrAsate sukRto yatra te yayustatra tvA devaH savitA dadhAtu ||

hk transliteration

पू॒षेमा आशा॒ अनु॑ वेद॒ सर्वा॒: सो अ॒स्माँ अभ॑यतमेन नेषत् । स्व॒स्ति॒दा आघृ॑णि॒: सर्व॑वी॒रोऽप्र॑युच्छन्पु॒र ए॑तु प्रजा॒नन् ॥ पूषेमा आशा अनु वेद सर्वाः सो अस्माँ अभयतमेन नेषत् । स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुच्छन्पुर एतु प्रजानन् ॥

sanskrit

Pūṣan knows all these regions severally; met him conduct us by (the path) that is most free fromperil; let him precede us, who is the giver of prosperity, endowed with radiance, accompanied by all pious men,ever vigilant, and knowing our (deserts).

english translation

pU॒SemA AzA॒ anu॑ veda॒ sarvA॒: so a॒smA~ abha॑yatamena neSat | sva॒sti॒dA AghR॑Ni॒: sarva॑vI॒ro'pra॑yucchanpu॒ra e॑tu prajA॒nan || pUSemA AzA anu veda sarvAH so asmA~ abhayatamena neSat | svastidA AghRNiH sarvavIro'prayucchanpura etu prajAnan ||

hk transliteration