Rig Veda

Progress:9.1%

यस्ते॑ द्र॒प्सः स्कन्द॑ति॒ यस्ते॑ अं॒शुर्बा॒हुच्यु॑तो धि॒षणा॑या उ॒पस्था॑त् । अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं ते॑ जुहोमि॒ मन॑सा॒ वष॑ट्कृतम् ॥ यस्ते द्रप्सः स्कन्दति यस्ते अंशुर्बाहुच्युतो धिषणाया उपस्थात् । अध्वर्योर्वा परि वा यः पवित्रात्तं ते जुहोमि मनसा वषट्कृतम् ॥

sanskrit

Soma, which escapes (from the hide), your filaments which let fall from the hands (of the priestescape) from the vicinity of the plural nks (of the press), or (from the hand) of the Adhvaryu, or from the filter; I offer itall with my mind (to Agni) with the word vaṣat.

english translation

yaste॑ dra॒psaH skanda॑ti॒ yaste॑ aM॒zurbA॒hucyu॑to dhi॒SaNA॑yA u॒pasthA॑t | a॒dhva॒ryorvA॒ pari॑ vA॒ yaH pa॒vitrA॒ttaM te॑ juhomi॒ mana॑sA॒ vaSa॑TkRtam || yaste drapsaH skandati yaste aMzurbAhucyuto dhiSaNAyA upasthAt | adhvaryorvA pari vA yaH pavitrAttaM te juhomi manasA vaSaTkRtam ||

hk transliteration