Rig Veda

Progress:94.3%

देवा॑: क॒पोत॑ इषि॒तो यदि॒च्छन्दू॒तो निॠ॑त्या इ॒दमा॑ज॒गाम॑ । तस्मा॑ अर्चाम कृ॒णवा॑म॒ निष्कृ॑तिं॒ शं नो॑ अस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ॥ देवाः कपोत इषितो यदिच्छन्दूतो निॠत्या इदमाजगाम । तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे ॥

sanskrit

O gods, let us worship for that, desiring which the pigeon sent as Nirṛti's messenger, has come to this(ceremony); let us make atonement, may prosperity be given to our bipeds and quadrupeds.

english translation

devA॑: ka॒pota॑ iSi॒to yadi॒cchandU॒to niRR॑tyA i॒damA॑ja॒gAma॑ | tasmA॑ arcAma kR॒NavA॑ma॒ niSkR॑tiM॒ zaM no॑ astu dvi॒pade॒ zaM catu॑Spade || devAH kapota iSito yadicchandUto niRRtyA idamAjagAma | tasmA arcAma kRNavAma niSkRtiM zaM no astu dvipade zaM catuSpade ||

hk transliteration