Rig Veda

Progress:93.0%

मु॒ञ्चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा॑जय॒क्ष्मात् । ग्राहि॑र्ज॒ग्राह॒ यदि॑ वै॒तदे॑नं॒ तस्या॑ इन्द्राग्नी॒ प्र मु॑मुक्तमेनम् ॥ मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात् । ग्राहिर्जग्राह यदि वैतदेनं तस्या इन्द्राग्नी प्र मुमुक्तमेनम् ॥

sanskrit

By means of the oblation I set you free to live safe from undeveloped consumption and from royalonsumption; and if the seizer has already seized him, then to you, Indra, and Agni, set him free.

english translation

mu॒JcAmi॑ tvA ha॒viSA॒ jIva॑nAya॒ kama॑jJAtaya॒kSmAdu॒ta rA॑jaya॒kSmAt | grAhi॑rja॒grAha॒ yadi॑ vai॒tade॑naM॒ tasyA॑ indrAgnI॒ pra mu॑muktamenam || muJcAmi tvA haviSA jIvanAya kamajJAtayakSmAduta rAjayakSmAt | grAhirjagrAha yadi vaitadenaM tasyA indrAgnI pra mumuktamenam ||

hk transliteration