Rig Veda

Progress:92.1%

सूर्यो॑ नो दि॒वस्पा॑तु॒ वातो॑ अ॒न्तरि॑क्षात् । अ॒ग्निर्न॒: पार्थि॑वेभ्यः ॥ सूर्यो नो दिवस्पातु वातो अन्तरिक्षात् । अग्निर्नः पार्थिवेभ्यः ॥

sanskrit

May Sūrya protect us from (foes dwelling in) heaven, Vāyu from (those dwelling in) the firmament,and Agni from those upon earth.

english translation

sUryo॑ no di॒vaspA॑tu॒ vAto॑ a॒ntari॑kSAt | a॒gnirna॒: pArthi॑vebhyaH || sUryo no divaspAtu vAto antarikSAt | agnirnaH pArthivebhyaH ||

hk transliteration

जोषा॑ सवित॒र्यस्य॑ ते॒ हर॑: श॒तं स॒वाँ अर्ह॑ति । पा॒हि नो॑ दि॒द्युत॒: पत॑न्त्याः ॥ जोषा सवितर्यस्य ते हरः शतं सवाँ अर्हति । पाहि नो दिद्युतः पतन्त्याः ॥

sanskrit

Savitā, whose radiance merits a hundred acknowledgments, be propitiated (by our praises); protectus from the falling bolts (of our enemies).

english translation

joSA॑ savita॒ryasya॑ te॒ hara॑: za॒taM sa॒vA~ arha॑ti | pA॒hi no॑ di॒dyuta॒: pata॑ntyAH || joSA savitaryasya te haraH zataM savA~ arhati | pAhi no didyutaH patantyAH ||

hk transliteration

चक्षु॑र्नो दे॒वः स॑वि॒ता चक्षु॑र्न उ॒त पर्व॑तः । चक्षु॑र्धा॒ता द॑धातु नः ॥ चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः । चक्षुर्धाता दधातु नः ॥

sanskrit

May the divine Savitā grant us sight, may Parvata (grant) us sight; may Dhātā (grant) us sight.

english translation

cakSu॑rno de॒vaH sa॑vi॒tA cakSu॑rna u॒ta parva॑taH | cakSu॑rdhA॒tA da॑dhAtu naH || cakSurno devaH savitA cakSurna uta parvataH | cakSurdhAtA dadhAtu naH ||

hk transliteration

चक्षु॑र्नो धेहि॒ चक्षु॑षे॒ चक्षु॑र्वि॒ख्यै त॒नूभ्य॑: । सं चे॒दं वि च॑ पश्येम ॥ चक्षुर्नो धेहि चक्षुषे चक्षुर्विख्यै तनूभ्यः । सं चेदं वि च पश्येम ॥

sanskrit

Give sight, Sūrya, to our eyes, (bestow) sight for the illumination of our bodies, so that we may look upon and into this (world).

english translation

cakSu॑rno dhehi॒ cakSu॑Se॒ cakSu॑rvi॒khyai ta॒nUbhya॑: | saM ce॒daM vi ca॑ pazyema || cakSurno dhehi cakSuSe cakSurvikhyai tanUbhyaH | saM cedaM vi ca pazyema ||

hk transliteration

सु॒सं॒दृशं॑ त्वा व॒यं प्रति॑ पश्येम सूर्य । वि प॑श्येम नृ॒चक्ष॑सः ॥ सुसंदृशं त्वा वयं प्रति पश्येम सूर्य । वि पश्येम नृचक्षसः ॥

sanskrit

May we look upon you, Sūrya, the bright beholder (of all), may we look into the things which are visible to mankind.

english translation

su॒saM॒dRzaM॑ tvA va॒yaM prati॑ pazyema sUrya | vi pa॑zyema nR॒cakSa॑saH || susaMdRzaM tvA vayaM prati pazyema sUrya | vi pazyema nRcakSasaH ||

hk transliteration