Rig Veda

Progress:91.8%

इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः ॥ इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः ॥

sanskrit

May we, along with Indra and the universal gods, possess all these worlds.

english translation

i॒mA nu kaM॒ bhuva॑nA sISadhA॒mendra॑zca॒ vizve॑ ca de॒vAH || imA nu kaM bhuvanA sISadhAmendrazca vizve ca devAH ||

hk transliteration

य॒ज्ञं च॑ नस्त॒न्वं॑ च प्र॒जां चा॑दि॒त्यैरिन्द्र॑: स॒ह ची॑कॢपाति ॥ यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीकॢपाति ॥

sanskrit

May Indra with the Ādityas perfect our sacrifice and our bodies and our offspring.

english translation

ya॒jJaM ca॑ nasta॒nvaM॑ ca pra॒jAM cA॑di॒tyairindra॑: sa॒ha cI॑klRpAti || yajJaM ca nastanvaM ca prajAM cAdityairindraH saha cIklRpAti ||

hk transliteration

आ॒दि॒त्यैरिन्द्र॒: सग॑णो म॒रुद्भि॑र॒स्माकं॑ भूत्ववि॒ता त॒नूना॑म् ॥ आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम् ॥

sanskrit

May Indra with the Ādityas, and attended by the Maruts, be the protector of our bodies.

english translation

A॒di॒tyairindra॒: saga॑No ma॒rudbhi॑ra॒smAkaM॑ bhUtvavi॒tA ta॒nUnA॑m || AdityairindraH sagaNo marudbhirasmAkaM bhUtvavitA tanUnAm ||

hk transliteration

ह॒त्वाय॑ दे॒वा असु॑रा॒न्यदाय॑न्दे॒वा दे॑व॒त्वम॑भि॒रक्ष॑माणाः ॥ हत्वाय देवा असुरान्यदायन्देवा देवत्वमभिरक्षमाणाः ॥

sanskrit

When the gods returned (home), after slaying the asuras, (then were) the deities protecting their divinity.

english translation

ha॒tvAya॑ de॒vA asu॑rA॒nyadAya॑nde॒vA de॑va॒tvama॑bhi॒rakSa॑mANAH || hatvAya devA asurAnyadAyandevA devatvamabhirakSamANAH ||

hk transliteration

प्र॒त्यञ्च॑म॒र्कम॑नय॒ञ्छची॑भि॒रादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ॥ प्रत्यञ्चमर्कमनयञ्छचीभिरादित्स्वधामिषिरां पर्यपश्यन् ॥

sanskrit

When (the worshippers) with their pious acts offered praise in honour (of the gods), then (men) be held around them the swift descending rain.

english translation

pra॒tyaJca॑ma॒rkama॑naya॒JchacI॑bhi॒rAditsva॒dhAmi॑Si॒rAM parya॑pazyan || pratyaJcamarkamanayaJchacIbhirAditsvadhAmiSirAM paryapazyan ||

hk transliteration