Rig Veda

Progress:90.1%

अ॒ग्निरत्रिं॑ भ॒रद्वा॑जं॒ गवि॑ष्ठिरं॒ प्राव॑न्न॒: कण्वं॑ त्र॒सद॑स्युमाह॒वे । अ॒ग्निं वसि॑ष्ठो हवते पु॒रोहि॑तो मृळी॒काय॑ पु॒रोहि॑तः ॥ अग्निरत्रिं भरद्वाजं गविष्ठिरं प्रावन्नः कण्वं त्रसदस्युमाहवे । अग्निं वसिष्ठो हवते पुरोहितो मृळीकाय पुरोहितः ॥

sanskrit

May Agni protect in war Atri, Bhāradvāja, Gaviṣṭhira, ourselves, Kaṇva, and Trasadasyu;Vasiṣṭha as the purohita invokes Agni, the Purohita for our felicity.

english translation

a॒gniratriM॑ bha॒radvA॑jaM॒ gavi॑SThiraM॒ prAva॑nna॒: kaNvaM॑ tra॒sada॑syumAha॒ve | a॒gniM vasi॑STho havate pu॒rohi॑to mRLI॒kAya॑ pu॒rohi॑taH || agniratriM bharadvAjaM gaviSThiraM prAvannaH kaNvaM trasadasyumAhave | agniM vasiSTho havate purohito mRLIkAya purohitaH ||

hk transliteration