Rig Veda

Progress:89.0%

श्रत्ते॑ दधामि प्रथ॒माय॑ म॒न्यवेऽह॒न्यद्वृ॒त्रं नर्यं॑ वि॒वेर॒पः । उ॒भे यत्त्वा॒ भव॑तो॒ रोद॑सी॒ अनु॒ रेज॑ते॒ शुष्मा॑त्पृथि॒वी चि॑दद्रिवः ॥ श्रत्ते दधामि प्रथमाय मन्यवेऽहन्यद्वृत्रं नर्यं विवेरपः । उभे यत्त्वा भवतो रोदसी अनु रेजते शुष्मात्पृथिवी चिदद्रिवः ॥

sanskrit

I have faith, Indra, in your first wrath, whereby you did slay Vṛtra, and did undertake a work friendly toman; when both heaven and earth were inferior to you, the firmament trembled at your might, O wielder of the thunderbolt.

english translation

zratte॑ dadhAmi pratha॒mAya॑ ma॒nyave'ha॒nyadvR॒traM naryaM॑ vi॒vera॒paH | u॒bhe yattvA॒ bhava॑to॒ roda॑sI॒ anu॒ reja॑te॒ zuSmA॑tpRthi॒vI ci॑dadrivaH || zratte dadhAmi prathamAya manyave'hanyadvRtraM naryaM viverapaH | ubhe yattvA bhavato rodasI anu rejate zuSmAtpRthivI cidadrivaH ||

hk transliteration

त्वं मा॒याभि॑रनवद्य मा॒यिनं॑ श्रवस्य॒ता मन॑सा वृ॒त्रम॑र्दयः । त्वामिन्नरो॑ वृणते॒ गवि॑ष्टिषु॒ त्वां विश्वा॑सु॒ हव्या॒स्विष्टि॑षु ॥ त्वं मायाभिरनवद्य मायिनं श्रवस्यता मनसा वृत्रमर्दयः । त्वामिन्नरो वृणते गविष्टिषु त्वां विश्वासु हव्यास्विष्टिषु ॥

sanskrit

Irreproachable Indra, with mind intent on glory you have your deceptions slain the deceptive Vṛtra.The worshipper chooses you when he seeks for his (stolen) cattle, and in all sacrifices accompanied within vocations.

english translation

tvaM mA॒yAbhi॑ranavadya mA॒yinaM॑ zravasya॒tA mana॑sA vR॒trama॑rdayaH | tvAminnaro॑ vRNate॒ gavi॑STiSu॒ tvAM vizvA॑su॒ havyA॒sviSTi॑Su || tvaM mAyAbhiranavadya mAyinaM zravasyatA manasA vRtramardayaH | tvAminnaro vRNate gaviSTiSu tvAM vizvAsu havyAsviSTiSu ||

hk transliteration

ऐषु॑ चाकन्धि पुरुहूत सू॒रिषु॑ वृ॒धासो॒ ये म॑घवन्नान॒शुर्म॒घम् । अर्च॑न्ति तो॒के तन॑ये॒ परि॑ष्टिषु मे॒धसा॑ता वा॒जिन॒मह्र॑ये॒ धने॑ ॥ ऐषु चाकन्धि पुरुहूत सूरिषु वृधासो ये मघवन्नानशुर्मघम् । अर्चन्ति तोके तनये परिष्टिषु मेधसाता वाजिनमह्रये धने ॥

sanskrit

Indra, the invoked of many, be gracious to these Suris, who thereby prospering attain, O Maghavan, toopulence; (who) adore the powerful one at the sacrifice for (the sake of obtaining) a son, a grandson, thefulfilment of their desires, and honourable wealth.

english translation

aiSu॑ cAkandhi puruhUta sU॒riSu॑ vR॒dhAso॒ ye ma॑ghavannAna॒zurma॒gham | arca॑nti to॒ke tana॑ye॒ pari॑STiSu me॒dhasA॑tA vA॒jina॒mahra॑ye॒ dhane॑ || aiSu cAkandhi puruhUta sUriSu vRdhAso ye maghavannAnazurmagham | arcanti toke tanaye pariSTiSu medhasAtA vAjinamahraye dhane ||

hk transliteration

स इन्नु रा॒यः सुभृ॑तस्य चाकन॒न्मदं॒ यो अ॑स्य॒ रंह्यं॒ चिके॑तति । त्वावृ॑धो मघवन्दा॒श्व॑ध्वरो म॒क्षू स वाजं॑ भरते॒ धना॒ नृभि॑: ॥ स इन्नु रायः सुभृतस्य चाकनन्मदं यो अस्य रंह्यं चिकेतति । त्वावृधो मघवन्दाश्वध्वरो मक्षू स वाजं भरते धना नृभिः ॥

sanskrit

He obtains well-procured riches, who studies to promote Indra's rapid exhilaration. Exalted by (yourfavour), O Maghavan, (the worshipper), celebrating the sacrifice, speedily obtains through the officiating priests food and wealth.

english translation

sa innu rA॒yaH subhR॑tasya cAkana॒nmadaM॒ yo a॑sya॒ raMhyaM॒ cike॑tati | tvAvR॑dho maghavandA॒zva॑dhvaro ma॒kSU sa vAjaM॑ bharate॒ dhanA॒ nRbhi॑: || sa innu rAyaH subhRtasya cAkananmadaM yo asya raMhyaM ciketati | tvAvRdho maghavandAzvadhvaro makSU sa vAjaM bharate dhanA nRbhiH ||

hk transliteration

त्वं शर्धा॑य महि॒ना गृ॑णा॒न उ॒रु कृ॑धि मघवञ्छ॒ग्धि रा॒यः । त्वं नो॑ मि॒त्रो वरु॑णो॒ न मा॒यी पि॒त्वो न द॑स्म दयसे विभ॒क्ता ॥ त्वं शर्धाय महिना गृणान उरु कृधि मघवञ्छग्धि रायः । त्वं नो मित्रो वरुणो न मायी पित्वो न दस्म दयसे विभक्ता ॥

sanskrit

Glorified by great (praise), Maghavan, spread forth your might, bestow riches (upon us); beautifulIndra who are wise like Mitra and Varuṇa the distributer (of riches), you give us food now.

english translation

tvaM zardhA॑ya mahi॒nA gR॑NA॒na u॒ru kR॑dhi maghavaJcha॒gdhi rA॒yaH | tvaM no॑ mi॒tro varu॑No॒ na mA॒yI pi॒tvo na da॑sma dayase vibha॒ktA || tvaM zardhAya mahinA gRNAna uru kRdhi maghavaJchagdhi rAyaH | tvaM no mitro varuNo na mAyI pitvo na dasma dayase vibhaktA ||

hk transliteration