Rig Veda

Progress:82.3%

न मृ॒त्युरा॑सीद॒मृतं॒ न तर्हि॒ न रात्र्या॒ अह्न॑ आसीत्प्रके॒तः । आनी॑दवा॒तं स्व॒धया॒ तदेकं॒ तस्मा॑द्धा॒न्यन्न प॒रः किं च॒नास॑ ॥ न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः । आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किं चनास ॥

sanskrit

Death was not nor at that period immortality, there was no indication of day, of night; That Oneunbreathed upon breathed of his own strength, other than That there was nothing else whatever.

english translation

na mR॒tyurA॑sIda॒mRtaM॒ na tarhi॒ na rAtryA॒ ahna॑ AsItprake॒taH | AnI॑davA॒taM sva॒dhayA॒ tadekaM॒ tasmA॑ddhA॒nyanna pa॒raH kiM ca॒nAsa॑ || na mRtyurAsIdamRtaM na tarhi na rAtryA ahna AsItpraketaH | AnIdavAtaM svadhayA tadekaM tasmAddhAnyanna paraH kiM canAsa ||

hk transliteration