Rig Veda

Progress:79.8%

द्र॒प्सः स॑मु॒द्रम॒भि यज्जिगा॑ति॒ पश्य॒न्गृध्र॑स्य॒ चक्ष॑सा॒ विध॑र्मन् । भा॒नुः शु॒क्रेण॑ शो॒चिषा॑ चका॒नस्तृ॒तीये॑ चक्रे॒ रज॑सि प्रि॒याणि॑ ॥ द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् । भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि ॥

sanskrit

When (Vena as) the drop of rain approaches the firmament, contemplating (all things) with the eye ofthe hawk in the supporting (firmament), then the sun, shining with brilliant radiance, makes the precious(showers) in the third sphere.

english translation

dra॒psaH sa॑mu॒drama॒bhi yajjigA॑ti॒ pazya॒ngRdhra॑sya॒ cakSa॑sA॒ vidha॑rman | bhA॒nuH zu॒kreNa॑ zo॒ciSA॑ cakA॒nastR॒tIye॑ cakre॒ raja॑si pri॒yANi॑ || drapsaH samudramabhi yajjigAti pazyangRdhrasya cakSasA vidharman | bhAnuH zukreNa zociSA cakAnastRtIye cakre rajasi priyANi ||

hk transliteration