Rig Veda

Progress:79.6%

नाके॑ सुप॒र्णमुप॒ यत्पत॑न्तं हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा । हिर॑ण्यपक्षं॒ वरु॑णस्य दू॒तं य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम् ॥ नाके सुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा । हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ॥

sanskrit

Those desiring you in their hearts contemplated you travelling as a strong-winged bird in the sky, thegolden-winged messenger of Varuṇa, the bird which nourishes (the world) in Yama's dwelling.

english translation

nAke॑ supa॒rNamupa॒ yatpata॑ntaM hR॒dA vena॑nto a॒bhyaca॑kSata tvA | hira॑NyapakSaM॒ varu॑Nasya dU॒taM ya॒masya॒ yonau॑ zaku॒naM bhu॑ra॒Nyum || nAke suparNamupa yatpatantaM hRdA venanto abhyacakSata tvA | hiraNyapakSaM varuNasya dUtaM yamasya yonau zakunaM bhuraNyum ||

hk transliteration