Rig Veda

Progress:79.3%

नि त्वा॒ वसि॑ष्ठा अह्वन्त वा॒जिनं॑ गृ॒णन्तो॑ अग्ने वि॒दथे॑षु वे॒धस॑: । रा॒यस्पोषं॒ यज॑मानेषु धारय यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ नि त्वा वसिष्ठा अह्वन्त वाजिनं गृणन्तो अग्ने विदथेषु वेधसः । रायस्पोषं यजमानेषु धारय यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

The pious Vasiṣṭha invoked you, Agni, at the sacrificial meetings, praising you, the mighty one;continue the sustenance of riches among the instrumental tutors of the rite, and do you (gods) ever cherish us with blessings.

english translation

ni tvA॒ vasi॑SThA ahvanta vA॒jinaM॑ gR॒Nanto॑ agne vi॒dathe॑Su ve॒dhasa॑: | rA॒yaspoSaM॒ yaja॑mAneSu dhAraya yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || ni tvA vasiSThA ahvanta vAjinaM gRNanto agne vidatheSu vedhasaH | rAyaspoSaM yajamAneSu dhAraya yUyaM pAta svastibhiH sadA naH ||

hk transliteration