Rig Veda

Progress:79.1%

य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तं ह॒विष्म॑न्त ईळते स॒प्त वा॒जिन॑म् । शृ॒ण्वन्त॑म॒ग्निं घृ॒तपृ॑ष्ठमु॒क्षणं॑ पृ॒णन्तं॑ दे॒वं पृ॑ण॒ते सु॒वीर्य॑म् ॥ यज्ञस्य केतुं प्रथमं पुरोहितं हविष्मन्त ईळते सप्त वाजिनम् । शृण्वन्तमग्निं घृतपृष्ठमुक्षणं पृणन्तं देवं पृणते सुवीर्यम् ॥

sanskrit

The seven (priests) bearing oblations worship Agni, the emblem of sacrifice, the first of the gods, thefamily priest, the possessor of food, the hearer (of our prayers), the anointed with butter, the shedder of moisture,propitiating the worshipper who propitiates him, divine, endowed with excellent might.

english translation

ya॒jJasya॑ ke॒tuM pra॑tha॒maM pu॒rohi॑taM ha॒viSma॑nta ILate sa॒pta vA॒jina॑m | zR॒Nvanta॑ma॒gniM ghR॒tapR॑SThamu॒kSaNaM॑ pR॒NantaM॑ de॒vaM pR॑Na॒te su॒vIrya॑m || yajJasya ketuM prathamaM purohitaM haviSmanta ILate sapta vAjinam | zRNvantamagniM ghRtapRSThamukSaNaM pRNantaM devaM pRNate suvIryam ||

hk transliteration