Rig Veda

Progress:78.6%

यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने । यत्राधि॒ सूर॒ उदि॑तो वि॒भाति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ यं क्रन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसा रेजमाने । यत्राधि सूर उदितो विभाति कस्मै देवाय हविषा विधेम ॥

sanskrit

Whom heaven and earth established by his protection, and shining brightly, regarded with their mind,in whom the risen sun shines forth -- let us offer worship with an oblation to the divine Ka.

english translation

yaM kranda॑sI॒ ava॑sA tastabhA॒ne a॒bhyaikSe॑tAM॒ mana॑sA॒ reja॑mAne | yatrAdhi॒ sUra॒ udi॑to vi॒bhAti॒ kasmai॑ de॒vAya॑ ha॒viSA॑ vidhema || yaM krandasI avasA tastabhAne abhyaikSetAM manasA rejamAne | yatrAdhi sUra udito vibhAti kasmai devAya haviSA vidhema ||

hk transliteration

आपो॑ ह॒ यद्बृ॑ह॒तीर्विश्व॒माय॒न्गर्भं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् । ततो॑ दे॒वानां॒ सम॑वर्त॒तासु॒रेक॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ आपो ह यद्बृहतीर्विश्वमायन्गर्भं दधाना जनयन्तीरग्निम् । ततो देवानां समवर्ततासुरेकः कस्मै देवाय हविषा विधेम ॥

sanskrit

When the vast waters overspread the universe containing the germ and giving birth to Agni, then wasproduced the one breath of the gods -- let us offer worship with an oblation to the divine Ka.

english translation

Apo॑ ha॒ yadbR॑ha॒tIrvizva॒mAya॒ngarbhaM॒ dadhA॑nA ja॒naya॑ntIra॒gnim | tato॑ de॒vAnAM॒ sama॑varta॒tAsu॒reka॒: kasmai॑ de॒vAya॑ ha॒viSA॑ vidhema || Apo ha yadbRhatIrvizvamAyangarbhaM dadhAnA janayantIragnim | tato devAnAM samavartatAsurekaH kasmai devAya haviSA vidhema ||

hk transliteration

यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्दक्षं॒ दधा॑ना ज॒नय॑न्तीर्य॒ज्ञम् । यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ यश्चिदापो महिना पर्यपश्यद्दक्षं दधाना जनयन्तीर्यज्ञम् । यो देवेष्वधि देव एक आसीत्कस्मै देवाय हविषा विधेम ॥

sanskrit

He who by his might beheld the waters all around containing the creative power and giving birth tosacrifice, he who among the gods was the one supreme god -- let us offer worship with an oblation to the divine Ka.

english translation

yazci॒dApo॑ mahi॒nA pa॒ryapa॑zya॒ddakSaM॒ dadhA॑nA ja॒naya॑ntIrya॒jJam | yo de॒veSvadhi॑ de॒va eka॒ AsI॒tkasmai॑ de॒vAya॑ ha॒viSA॑ vidhema || yazcidApo mahinA paryapazyaddakSaM dadhAnA janayantIryajJam | yo deveSvadhi deva eka AsItkasmai devAya haviSA vidhema ||

hk transliteration

मा नो॑ हिंसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवं॑ स॒त्यध॑र्मा ज॒जान॑ । यश्चा॒पश्च॒न्द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ मा नो हिंसीज्जनिता यः पृथिव्या यो वा दिवं सत्यधर्मा जजान । यश्चापश्चन्द्रा बृहतीर्जजान कस्मै देवाय हविषा विधेम ॥

sanskrit

May he do us no harm who is the parent of the earth, or who the unerring support (of the world) begatthe heaven, and who genitive rated the vast and delightful waters -- let us offer worship with an oblation to the divine Ka.

english translation

mA no॑ hiMsIjjani॒tA yaH pR॑thi॒vyA yo vA॒ divaM॑ sa॒tyadha॑rmA ja॒jAna॑ | yazcA॒pazca॒ndrA bR॑ha॒tIrja॒jAna॒ kasmai॑ de॒vAya॑ ha॒viSA॑ vidhema || mA no hiMsIjjanitA yaH pRthivyA yo vA divaM satyadharmA jajAna | yazcApazcandrA bRhatIrjajAna kasmai devAya haviSA vidhema ||

hk transliteration

प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् ॥

sanskrit

No other than you, Prajāpati, has given existence to all these beings; may that object of our desiresfor which we sacrifice to you be ours, may we be the possessors of riches.

english translation

prajA॑pate॒ na tvade॒tAnya॒nyo vizvA॑ jA॒tAni॒ pari॒ tA ba॑bhUva | yatkA॑mAste juhu॒mastanno॑ astu va॒yaM syA॑ma॒ pata॑yo rayI॒NAm || prajApate na tvadetAnyanyo vizvA jAtAni pari tA babhUva | yatkAmAste juhumastanno astu vayaM syAma patayo rayINAm ||

hk transliteration