Rig Veda

Progress:78.7%

आपो॑ ह॒ यद्बृ॑ह॒तीर्विश्व॒माय॒न्गर्भं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् । ततो॑ दे॒वानां॒ सम॑वर्त॒तासु॒रेक॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ आपो ह यद्बृहतीर्विश्वमायन्गर्भं दधाना जनयन्तीरग्निम् । ततो देवानां समवर्ततासुरेकः कस्मै देवाय हविषा विधेम ॥

sanskrit

When the vast waters overspread the universe containing the germ and giving birth to Agni, then wasproduced the one breath of the gods -- let us offer worship with an oblation to the divine Ka.

english translation

Apo॑ ha॒ yadbR॑ha॒tIrvizva॒mAya॒ngarbhaM॒ dadhA॑nA ja॒naya॑ntIra॒gnim | tato॑ de॒vAnAM॒ sama॑varta॒tAsu॒reka॒: kasmai॑ de॒vAya॑ ha॒viSA॑ vidhema || Apo ha yadbRhatIrvizvamAyangarbhaM dadhAnA janayantIragnim | tato devAnAM samavartatAsurekaH kasmai devAya haviSA vidhema ||

hk transliteration