Rig Veda

Progress:78.8%

प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् ॥

sanskrit

No other than you, Prajāpati, has given existence to all these beings; may that object of our desiresfor which we sacrifice to you be ours, may we be the possessors of riches.

english translation

prajA॑pate॒ na tvade॒tAnya॒nyo vizvA॑ jA॒tAni॒ pari॒ tA ba॑bhUva | yatkA॑mAste juhu॒mastanno॑ astu va॒yaM syA॑ma॒ pata॑yo rayI॒NAm || prajApate na tvadetAnyanyo vizvA jAtAni pari tA babhUva | yatkAmAste juhumastanno astu vayaM syAma patayo rayINAm ||

hk transliteration