Rig Veda

Progress:76.3%

मोघ॒मन्नं॑ विन्दते॒ अप्र॑चेताः स॒त्यं ब्र॑वीमि व॒ध इत्स तस्य॑ । नार्य॒मणं॒ पुष्य॑ति॒ नो सखा॑यं॒ केव॑लाघो भवति केवला॒दी ॥ मोघमन्नं विन्दते अप्रचेताः सत्यं ब्रवीमि वध इत्स तस्य । नार्यमणं पुष्यति नो सखायं केवलाघो भवति केवलादी ॥

sanskrit

The inhospitable man acquires food in vain. I speak the truth-- it verily is his death. He cherishes notAryaman nor a friend; he who eats alone is nothing but a sinner.

english translation

mogha॒mannaM॑ vindate॒ apra॑cetAH sa॒tyaM bra॑vImi va॒dha itsa tasya॑ | nArya॒maNaM॒ puSya॑ti॒ no sakhA॑yaM॒ keva॑lAgho bhavati kevalA॒dI || moghamannaM vindate apracetAH satyaM bravImi vadha itsa tasya | nAryamaNaM puSyati no sakhAyaM kevalAgho bhavati kevalAdI ||

hk transliteration