Rig Veda

Progress:73.7%

वि हि त्वामि॑न्द्र पुरु॒धा जना॑सो हि॒तप्र॑यसो वृषभ॒ ह्वय॑न्ते । अ॒स्माकं॑ ते॒ मधु॑मत्तमानी॒मा भु॑व॒न्त्सव॑ना॒ तेषु॑ हर्य ॥ वि हि त्वामिन्द्र पुरुधा जनासो हितप्रयसो वृषभ ह्वयन्ते । अस्माकं ते मधुमत्तमानीमा भुवन्त्सवना तेषु हर्य ॥

sanskrit

Indra, showerer of benefits, men in several plural ces, offering acceptable food, invoke you; these oursacrifices to you are most full of the sweet (Soma); take pleasure in them.

english translation

vi hi tvAmi॑ndra puru॒dhA janA॑so hi॒tapra॑yaso vRSabha॒ hvaya॑nte | a॒smAkaM॑ te॒ madhu॑mattamAnI॒mA bhu॑va॒ntsava॑nA॒ teSu॑ harya || vi hi tvAmindra purudhA janAso hitaprayaso vRSabha hvayante | asmAkaM te madhumattamAnImA bhuvantsavanA teSu harya ||

hk transliteration