Rig Veda

Progress:73.0%

वज्रे॑ण॒ हि वृ॑त्र॒हा वृ॒त्रमस्त॒रदे॑वस्य॒ शूशु॑वानस्य मा॒याः । वि धृ॑ष्णो॒ अत्र॑ धृष॒ता ज॑घ॒न्थाथा॑भवो मघवन्बा॒ह्वो॑जाः ॥ वज्रेण हि वृत्रहा वृत्रमस्तरदेवस्य शूशुवानस्य मायाः । वि धृष्णो अत्र धृषता जघन्थाथाभवो मघवन्बाह्वोजाः ॥

sanskrit

The slayer of Vṛtra, you have laid him low with the thunderbolt; resolute Indra, you have nowovercome by your powerful (bolt), the devices of the impious (asura), confiding in his own strength; you,Maghavan, were strong-armed.

english translation

vajre॑Na॒ hi vR॑tra॒hA vR॒tramasta॒rade॑vasya॒ zUzu॑vAnasya mA॒yAH | vi dhR॑SNo॒ atra॑ dhRSa॒tA ja॑gha॒nthAthA॑bhavo maghavanbA॒hvo॑jAH || vajreNa hi vRtrahA vRtramastaradevasya zUzuvAnasya mAyAH | vi dhRSNo atra dhRSatA jaghanthAthAbhavo maghavanbAhvojAH ||

hk transliteration