Rig Veda

Progress:70.9%

न भो॒जा म॑म्रु॒र्न न्य॒र्थमी॑यु॒र्न रि॑ष्यन्ति॒ न व्य॑थन्ते ह भो॒जाः । इ॒दं यद्विश्वं॒ भुव॑नं॒ स्व॑श्चै॒तत्सर्वं॒ दक्षि॑णैभ्यो ददाति ॥ न भोजा मम्रुर्न न्यर्थमीयुर्न रिष्यन्ति न व्यथन्ते ह भोजाः । इदं यद्विश्वं भुवनं स्वश्चैतत्सर्वं दक्षिणैभ्यो ददाति ॥

sanskrit

(Saramā). Excited by the Soma, the Ṛṣis, the Aṅgirasas of the nine months' rite, headed by Ayasya,will come here; they will partition this herd of cattle, then the Paṇis will retract their words.

english translation

na bho॒jA ma॑mru॒rna nya॒rthamI॑yu॒rna ri॑Syanti॒ na vya॑thante ha bho॒jAH | i॒daM yadvizvaM॒ bhuva॑naM॒ sva॑zcai॒tatsarvaM॒ dakSi॑Naibhyo dadAti || na bhojA mamrurna nyarthamIyurna riSyanti na vyathante ha bhojAH | idaM yadvizvaM bhuvanaM svazcaitatsarvaM dakSiNaibhyo dadAti ||

hk transliteration