Rig Veda

Progress:70.6%

श॒तधा॑रं वा॒युम॒र्कं स्व॒र्विदं॑ नृ॒चक्ष॑स॒स्ते अ॒भि च॑क्षते ह॒विः । ये पृ॒णन्ति॒ प्र च॒ यच्छ॑न्ति संग॒मे ते दक्षि॑णां दुहते स॒प्तमा॑तरम् ॥ शतधारं वायुमर्कं स्वर्विदं नृचक्षसस्ते अभि चक्षते हविः । ये पृणन्ति प्र च यच्छन्ति संगमे ते दक्षिणां दुहते सप्तमातरम् ॥

sanskrit

(Saramā). I do not believe that he can be subdued; he as whose messenger I have come to thisplace from afar subdues (his enemies). The deep rivers do not conceal him; you, Paṇis, slain by Indra, will sleep(in death).

english translation

za॒tadhA॑raM vA॒yuma॒rkaM sva॒rvidaM॑ nR॒cakSa॑sa॒ste a॒bhi ca॑kSate ha॒viH | ye pR॒Nanti॒ pra ca॒ yaccha॑nti saMga॒me te dakSi॑NAM duhate sa॒ptamA॑taram || zatadhAraM vAyumarkaM svarvidaM nRcakSasaste abhi cakSate haviH | ye pRNanti pra ca yacchanti saMgame te dakSiNAM duhate saptamAtaram ||

hk transliteration