Rig Veda

Progress:67.6%

इ॒मं तं प॑श्य वृष॒भस्य॒ युञ्जं॒ काष्ठा॑या॒ मध्ये॑ द्रुघ॒णं शया॑नम् । येन॑ जि॒गाय॑ श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः पृत॒नाज्ये॑षु ॥ इमं तं पश्य वृषभस्य युञ्जं काष्ठाया मध्ये द्रुघणं शयानम् । येन जिगाय शतवत्सहस्रं गवां मुद्गलः पृतनाज्येषु ॥

sanskrit

Seeing this bull, the bull slept in the middle of the wood. By which he conquered a hundred thousand cows in the battlefields. Look at this bull’s fighter, lying in the middle of the wood. By this means he conquered a hundred thousand cows in the army of the army.

english translation

i॒maM taM pa॑zya vRSa॒bhasya॒ yuJjaM॒ kASThA॑yA॒ madhye॑ drugha॒NaM zayA॑nam | yena॑ ji॒gAya॑ za॒tava॑tsa॒hasraM॒ gavAM॒ mudga॑laH pRta॒nAjye॑Su || imaM taM pazya vRSabhasya yuJjaM kASThAyA madhye drughaNaM zayAnam | yena jigAya zatavatsahasraM gavAM mudgalaH pRtanAjyeSu ||

hk transliteration