Rig Veda

Progress:66.5%

उद्बु॑ध्यध्वं॒ सम॑नसः सखाय॒: सम॒ग्निमि॑न्ध्वं ब॒हव॒: सनी॑ळाः । द॒धि॒क्राम॒ग्निमु॒षसं॑ च दे॒वीमिन्द्रा॑व॒तोऽव॑से॒ नि ह्व॑ये वः ॥ उद्बुध्यध्वं समनसः सखायः समग्निमिन्ध्वं बहवः सनीळाः । दधिक्रामग्निमुषसं च देवीमिन्द्रावतोऽवसे नि ह्वये वः ॥

sanskrit

Awake, friends, being all agreed; many in number, abiding in one dwelling, kindle Agni. I invoke you,Dadhikra, Agni, and the divine Uṣas, who are associated with Indra, for our protection.

english translation

udbu॑dhyadhvaM॒ sama॑nasaH sakhAya॒: sama॒gnimi॑ndhvaM ba॒hava॒: sanI॑LAH | da॒dhi॒krAma॒gnimu॒SasaM॑ ca de॒vImindrA॑va॒to'va॑se॒ ni hva॑ye vaH || udbudhyadhvaM samanasaH sakhAyaH samagnimindhvaM bahavaH sanILAH | dadhikrAmagnimuSasaM ca devImindrAvato'vase ni hvaye vaH ||

hk transliteration

म॒न्द्रा कृ॑णुध्वं॒ धिय॒ आ त॑नुध्वं॒ नाव॑मरित्र॒पर॑णीं कृणुध्वम् । इष्कृ॑णुध्व॒मायु॒धारं॑ कृणुध्वं॒ प्राञ्चं॑ य॒ज्ञं प्र ण॑यता सखायः ॥ मन्द्रा कृणुध्वं धिय आ तनुध्वं नावमरित्रपरणीं कृणुध्वम् । इष्कृणुध्वमायुधारं कृणुध्वं प्राञ्चं यज्ञं प्र णयता सखायः ॥

sanskrit

Construct exhilarating (hymns), spread forth praises, construct the ship which is propelled by oars,prepare your weapons, make ready, lead forth, O friends, the herald, the adorable (Agni).

english translation

ma॒ndrA kR॑NudhvaM॒ dhiya॒ A ta॑nudhvaM॒ nAva॑maritra॒para॑NIM kRNudhvam | iSkR॑Nudhva॒mAyu॒dhAraM॑ kRNudhvaM॒ prAJcaM॑ ya॒jJaM pra Na॑yatA sakhAyaH || mandrA kRNudhvaM dhiya A tanudhvaM nAvamaritraparaNIM kRNudhvam | iSkRNudhvamAyudhAraM kRNudhvaM prAJcaM yajJaM pra NayatA sakhAyaH ||

hk transliteration

यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नुध्वं कृ॒ते योनौ॑ वपते॒ह बीज॑म् । गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस॑न्नो॒ नेदी॑य॒ इत्सृ॒ण्य॑: प॒क्वमेया॑त् ॥ युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजम् । गिरा च श्रुष्टिः सभरा असन्नो नेदीय इत्सृण्यः पक्वमेयात् ॥

sanskrit

Harness the plural ughs, fit on the yokes, now that the womb of earth is ready, sow the seed therein, andthrough our praise may there be abundant food; may (the grain) fall ripe towards the sickle.

english translation

yu॒nakta॒ sIrA॒ vi yu॒gA ta॑nudhvaM kR॒te yonau॑ vapate॒ha bIja॑m | gi॒rA ca॑ zru॒STiH sabha॑rA॒ asa॑nno॒ nedI॑ya॒ itsR॒Nya॑: pa॒kvameyA॑t || yunakta sIrA vi yugA tanudhvaM kRte yonau vapateha bIjam | girA ca zruSTiH sabharA asanno nedIya itsRNyaH pakvameyAt ||

hk transliteration

सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क् । धीरा॑ दे॒वेषु॑ सुम्न॒या ॥ सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् । धीरा देवेषु सुम्नया ॥

sanskrit

The wise (priests) harness the plural ughs, they lay the yokes apart, firmly devoted through the desire of happiness.

english translation

sIrA॑ yuJjanti ka॒vayo॑ yu॒gA vi ta॑nvate॒ pRtha॑k | dhIrA॑ de॒veSu॑ sumna॒yA || sIrA yuJjanti kavayo yugA vi tanvate pRthak | dhIrA deveSu sumnayA ||

hk transliteration

निरा॑हा॒वान्कृ॑णोतन॒ सं व॑र॒त्रा द॑धातन । सि॒ञ्चाम॑हा अव॒तमु॒द्रिणं॑ व॒यं सु॒षेक॒मनु॑पक्षितम् ॥ निराहावान्कृणोतन सं वरत्रा दधातन । सिञ्चामहा अवतमुद्रिणं वयं सुषेकमनुपक्षितम् ॥

sanskrit

Set up the cattle-troughs, bind the straps to it; let us pour out (the water of) the well, which is full ofwater, fit to be poured out, and not easily exhausted.

english translation

nirA॑hA॒vAnkR॑Notana॒ saM va॑ra॒trA da॑dhAtana | si॒JcAma॑hA ava॒tamu॒driNaM॑ va॒yaM su॒Seka॒manu॑pakSitam || nirAhAvAnkRNotana saM varatrA dadhAtana | siJcAmahA avatamudriNaM vayaM suSekamanupakSitam ||

hk transliteration