Rig Veda

Progress:66.8%

इष्कृ॑ताहावमव॒तं सु॑वर॒त्रं सु॑षेच॒नम् । उ॒द्रिणं॑ सिञ्चे॒ अक्षि॑तम् ॥ इष्कृताहावमवतं सुवरत्रं सुषेचनम् । उद्रिणं सिञ्चे अक्षितम् ॥

sanskrit

I pour out (the water of) the well, whose cattle troughs are prepared, well fitted with straps, fit to bepoured out, full of water, inexhaustible.

english translation

iSkR॑tAhAvamava॒taM su॑vara॒traM su॑Seca॒nam | u॒driNaM॑ siJce॒ akSi॑tam || iSkRtAhAvamavataM suvaratraM suSecanam | udriNaM siJce akSitam ||

hk transliteration

प्री॒णी॒ताश्वा॑न्हि॒तं ज॑याथ स्वस्ति॒वाहं॒ रथ॒मित्कृ॑णुध्वम् । द्रोणा॑हावमव॒तमश्म॑चक्र॒मंस॑त्रकोशं सिञ्चता नृ॒पाण॑म् ॥ प्रीणीताश्वान्हितं जयाथ स्वस्तिवाहं रथमित्कृणुध्वम् । द्रोणाहावमवतमश्मचक्रमंसत्रकोशं सिञ्चता नृपाणम् ॥

sanskrit

Satisfy the horses, accomplish the good work (of plural ughing), equip a car laden with good fortune, pourout (the water of) the well, having wooden cattle-troughs having a stone rim, having a receptable like armour, fitfor the drinking of men.

english translation

prI॒NI॒tAzvA॑nhi॒taM ja॑yAtha svasti॒vAhaM॒ ratha॒mitkR॑Nudhvam | droNA॑hAvamava॒tamazma॑cakra॒maMsa॑trakozaM siJcatA nR॒pANa॑m || prINItAzvAnhitaM jayAtha svastivAhaM rathamitkRNudhvam | droNAhAvamavatamazmacakramaMsatrakozaM siJcatA nRpANam ||

hk transliteration

व्र॒जं कृ॑णुध्वं॒ स हि वो॑ नृ॒पाणो॒ वर्म॑ सीव्यध्वं बहु॒ला पृ॒थूनि॑ । पुर॑: कृणुध्व॒माय॑सी॒रधृ॑ष्टा॒ मा व॑: सुस्रोच्चम॒सो दृंह॑ता॒ तम् ॥ व्रजं कृणुध्वं स हि वो नृपाणो वर्म सीव्यध्वं बहुला पृथूनि । पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहता तम् ॥

sanskrit

Construct the cow-stall, for that is the drinking plural ce of your leaders (the gods), fabricate armour,manifold and ample; make cities of metal and impregnable; let not the ladle leak, make it strong.

english translation

vra॒jaM kR॑NudhvaM॒ sa hi vo॑ nR॒pANo॒ varma॑ sIvyadhvaM bahu॒lA pR॒thUni॑ | pura॑: kRNudhva॒mAya॑sI॒radhR॑STA॒ mA va॑: susroccama॒so dRMha॑tA॒ tam || vrajaM kRNudhvaM sa hi vo nRpANo varma sIvyadhvaM bahulA pRthUni | puraH kRNudhvamAyasIradhRSTA mA vaH susroccamaso dRMhatA tam ||

hk transliteration

आ वो॒ धियं॑ य॒ज्ञियां॑ वर्त ऊ॒तये॒ देवा॑ दे॒वीं य॑ज॒तां य॒ज्ञिया॑मि॒ह । सा नो॑ दुहीय॒द्यव॑सेव ग॒त्वी स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ॥ आ वो धियं यज्ञियां वर्त ऊतये देवा देवीं यजतां यज्ञियामिह । सा नो दुहीयद्यवसेव गत्वी सहस्रधारा पयसा मही गौः ॥

sanskrit

I attract, O gods, for my protection, your adorable, divine mine, which is deserving of sacrifice andworship here; may it milk forth for us, like a large cow with milk, giving a thousand strreams, (having eaten)fodder and returned.

english translation

A vo॒ dhiyaM॑ ya॒jJiyAM॑ varta U॒taye॒ devA॑ de॒vIM ya॑ja॒tAM ya॒jJiyA॑mi॒ha | sA no॑ duhIya॒dyava॑seva ga॒tvI sa॒hasra॑dhArA॒ paya॑sA ma॒hI gauH || A vo dhiyaM yajJiyAM varta Utaye devA devIM yajatAM yajJiyAmiha | sA no duhIyadyavaseva gatvI sahasradhArA payasA mahI gauH ||

hk transliteration

आ तू षि॑ञ्च॒ हरि॑मीं॒ द्रोरु॒पस्थे॒ वाशी॑भिस्तक्षताश्म॒न्मयी॑भिः । परि॑ ष्वजध्वं॒ दश॑ क॒क्ष्या॑भिरु॒भे धुरौ॒ प्रति॒ वह्निं॑ युनक्त ॥ आ तू षिञ्च हरिमीं द्रोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः । परि ष्वजध्वं दश कक्ष्याभिरुभे धुरौ प्रति वह्निं युनक्त ॥

sanskrit

Pour out the golden-tinted Soma into the bowl of the wooden cup, fabricate it with the stone axes, girdit with ten bands, harness the beast of burden to the two poles (of the cart).

english translation

A tU Si॑Jca॒ hari॑mIM॒ droru॒pasthe॒ vAzI॑bhistakSatAzma॒nmayI॑bhiH | pari॑ SvajadhvaM॒ daza॑ ka॒kSyA॑bhiru॒bhe dhurau॒ prati॒ vahniM॑ yunakta || A tU SiJca harimIM drorupasthe vAzIbhistakSatAzmanmayIbhiH | pari SvajadhvaM daza kakSyAbhirubhe dhurau prati vahniM yunakta ||

hk transliteration