Rig Veda

Progress:0.4%

आ हि द्यावा॑पृथि॒वी अ॑ग्न उ॒भे सदा॑ पु॒त्रो न मा॒तरा॑ त॒तन्थ॑ । प्र या॒ह्यच्छो॑श॒तो य॑वि॒ष्ठाथा व॑ह सहस्ये॒ह दे॒वान् ॥ आ हि द्यावापृथिवी अग्न उभे सदा पुत्रो न मातरा ततन्थ । प्र याह्यच्छोशतो यविष्ठाथा वह सहस्येह देवान् ॥

sanskrit

You have, ever sustained, Agni, both heaven and earth, as a son (supports) his parents; come,youngest (of the gods), to the presence of those desiring (you); son of strength, bring here the gods.

english translation

A hi dyAvA॑pRthi॒vI a॑gna u॒bhe sadA॑ pu॒tro na mA॒tarA॑ ta॒tantha॑ | pra yA॒hyaccho॑za॒to ya॑vi॒SThAthA va॑ha sahasye॒ha de॒vAn || A hi dyAvApRthivI agna ubhe sadA putro na mAtarA tatantha | pra yAhyacchozato yaviSThAthA vaha sahasyeha devAn ||

hk transliteration