Rig Veda

Progress:53.5%

रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू॑नां य॒ज्ञस्य॑ के॒तुर्म॑न्म॒साध॑नो॒ वेः । अ॒मृ॒त॒त्वं रक्ष॑माणास एनं दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥ रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः । अमृतत्वं रक्षमाणास एनं देवा अग्निं धारयन्द्रविणोदाम् ॥

sanskrit

The source of opulence, the bestower of riches, the director of the sacrifice, the accomplisher of the desires (of the man) who has recourse to him; him the gods, preserving their immortality, retain as the giver of (sacrificial) wealth.

english translation

rA॒yo bu॒dhnaH saM॒gama॑no॒ vasU॑nAM ya॒jJasya॑ ke॒turma॑nma॒sAdha॑no॒ veH | a॒mR॒ta॒tvaM rakSa॑mANAsa enaM de॒vA a॒gniM dhA॑rayandraviNo॒dAm || rAyo budhnaH saMgamano vasUnAM yajJasya keturmanmasAdhano veH | amRtatvaM rakSamANAsa enaM devA agniM dhArayandraviNodAm ||

hk transliteration