Rig Veda

Progress:53.5%

नू च॑ पु॒रा च॒ सद॑नं रयी॒णां जा॒तस्य॑ च॒ जाय॑मानस्य च॒ क्षाम् । स॒तश्च॑ गो॒पां भव॑तश्च॒ भूरे॑र्दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥ नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च क्षाम् । सतश्च गोपां भवतश्च भूरेर्देवा अग्निं धारयन्द्रविणोदाम् ॥

sanskrit

The gods retain Agni as the giver of (sacrificial) wealth, who now is, and heretofore has been, the abode of riches, the receptacle of all that has been, and all that will be, born, and the preserver of all (that) exists, (as well as of all) that are coming into existence.

english translation

nU ca॑ pu॒rA ca॒ sada॑naM rayI॒NAM jA॒tasya॑ ca॒ jAya॑mAnasya ca॒ kSAm | sa॒tazca॑ go॒pAM bhava॑tazca॒ bhUre॑rde॒vA a॒gniM dhA॑rayandraviNo॒dAm || nU ca purA ca sadanaM rayINAM jAtasya ca jAyamAnasya ca kSAm | satazca gopAM bhavatazca bhUrerdevA agniM dhArayandraviNodAm ||

hk transliteration