Rig Veda

Progress:53.5%

रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू॑नां य॒ज्ञस्य॑ के॒तुर्म॑न्म॒साध॑नो॒ वेः । अ॒मृ॒त॒त्वं रक्ष॑माणास एनं दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥ रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः । अमृतत्वं रक्षमाणास एनं देवा अग्निं धारयन्द्रविणोदाम् ॥

sanskrit

The source of opulence, the bestower of riches, the director of the sacrifice, the accomplisher of the desires (of the man) who has recourse to him; him the gods, preserving their immortality, retain as the giver of (sacrificial) wealth.

english translation

rA॒yo bu॒dhnaH saM॒gama॑no॒ vasU॑nAM ya॒jJasya॑ ke॒turma॑nma॒sAdha॑no॒ veH | a॒mR॒ta॒tvaM rakSa॑mANAsa enaM de॒vA a॒gniM dhA॑rayandraviNo॒dAm || rAyo budhnaH saMgamano vasUnAM yajJasya keturmanmasAdhano veH | amRtatvaM rakSamANAsa enaM devA agniM dhArayandraviNodAm ||

hk transliteration

नू च॑ पु॒रा च॒ सद॑नं रयी॒णां जा॒तस्य॑ च॒ जाय॑मानस्य च॒ क्षाम् । स॒तश्च॑ गो॒पां भव॑तश्च॒ भूरे॑र्दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥ नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च क्षाम् । सतश्च गोपां भवतश्च भूरेर्देवा अग्निं धारयन्द्रविणोदाम् ॥

sanskrit

The gods retain Agni as the giver of (sacrificial) wealth, who now is, and heretofore has been, the abode of riches, the receptacle of all that has been, and all that will be, born, and the preserver of all (that) exists, (as well as of all) that are coming into existence.

english translation

nU ca॑ pu॒rA ca॒ sada॑naM rayI॒NAM jA॒tasya॑ ca॒ jAya॑mAnasya ca॒ kSAm | sa॒tazca॑ go॒pAM bhava॑tazca॒ bhUre॑rde॒vA a॒gniM dhA॑rayandraviNo॒dAm || nU ca purA ca sadanaM rayINAM jAtasya ca jAyamAnasya ca kSAm | satazca gopAM bhavatazca bhUrerdevA agniM dhArayandraviNodAm ||

hk transliteration

द्र॒वि॒णो॒दा द्रवि॑णसस्तु॒रस्य॑ द्रविणो॒दाः सन॑रस्य॒ प्र यं॑सत् । द्र॒वि॒णो॒दा वी॒रव॑ती॒मिषं॑ नो द्रविणो॒दा रा॑सते दी॒र्घमायु॑: ॥ द्रविणोदा द्रविणसस्तुरस्य द्रविणोदाः सनरस्य प्र यंसत् । द्रविणोदा वीरवतीमिषं नो द्रविणोदा रासते दीर्घमायुः ॥

sanskrit

May Draviṇodā grant us (a portion) of moveable wealth; may Draviṇodā grant us (a portion) of that which is stationary; may Draviṇodā give us food attended byprogeny; may Draviṇodā bestow upon us long life.

english translation

dra॒vi॒No॒dA dravi॑Nasastu॒rasya॑ draviNo॒dAH sana॑rasya॒ pra yaM॑sat | dra॒vi॒No॒dA vI॒rava॑tI॒miSaM॑ no draviNo॒dA rA॑sate dI॒rghamAyu॑: || draviNodA draviNasasturasya draviNodAH sanarasya pra yaMsat | draviNodA vIravatImiSaM no draviNodA rAsate dIrghamAyuH ||

hk transliteration

ए॒वा नो॑ अग्ने स॒मिधा॑ वृधा॒नो रे॒वत्पा॑वक॒ श्रव॑स॒॒ वि भा॑हि । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥ एवा नो अग्ने समिधा वृधानो रेवत्पावक श्रवसे वि भाहि । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

sanskrit

Thus, Agni, who are the purifier gowing with the fuel (we have supplied), blaze for the sake of securing food to us, who are possessed of wealth and may Mitra, Varuṇa, Aditi--ocean, earth, and heaven, preserve it to us.

english translation

e॒vA no॑ agne sa॒midhA॑ vRdhA॒no re॒vatpA॑vaka॒ zrava॑sa॒॒ vi bhA॑hi | tanno॑ mi॒tro varu॑No mAmahantA॒madi॑ti॒: sindhu॑: pRthi॒vI u॒ta dyauH || evA no agne samidhA vRdhAno revatpAvaka zravase vi bhAhi | tanno mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH ||

hk transliteration