Rig Veda

Progress:53.6%

ए॒वा नो॑ अग्ने स॒मिधा॑ वृधा॒नो रे॒वत्पा॑वक॒ श्रव॑स॒॒ वि भा॑हि । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥ एवा नो अग्ने समिधा वृधानो रेवत्पावक श्रवसे वि भाहि । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

sanskrit

Thus, Agni, who are the purifier gowing with the fuel (we have supplied), blaze for the sake of securing food to us, who are possessed of wealth and may Mitra, Varuṇa, Aditi--ocean, earth, and heaven, preserve it to us.

english translation

e॒vA no॑ agne sa॒midhA॑ vRdhA॒no re॒vatpA॑vaka॒ zrava॑sa॒॒ vi bhA॑hi | tanno॑ mi॒tro varu॑No mAmahantA॒madi॑ti॒: sindhu॑: pRthi॒vI u॒ta dyauH || evA no agne samidhA vRdhAno revatpAvaka zravase vi bhAhi | tanno mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH ||

hk transliteration