Rig Veda

Progress:52.2%

पूर्वो॑ देवा भवतु सुन्व॒तो रथो॒ऽस्माकं॒ शंसो॑ अ॒भ्य॑स्तु दू॒ढ्य॑: । तदा जा॑नीतो॒त पु॑ष्यता॒ वचोऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ पूर्वो देवा भवतु सुन्वतो रथोऽस्माकं शंसो अभ्यस्तु दूढ्यः । तदा जानीतोत पुष्यता वचोऽग्ने सख्ये मा रिषामा वयं तव ॥

sanskrit

Gods, let the chariot of the offerer of the libation be foremost; let our denunciations overwhelm the wicked; understand and fulfil my words let us not suffer injury, Agni, through your friendship.

english translation

pUrvo॑ devA bhavatu sunva॒to ratho॒'smAkaM॒ zaMso॑ a॒bhya॑stu dU॒Dhya॑: | tadA jA॑nIto॒ta pu॑SyatA॒ vaco'gne॑ sa॒khye mA ri॑SAmA va॒yaM tava॑ || pUrvo devA bhavatu sunvato ratho'smAkaM zaMso abhyastu dUDhyaH | tadA jAnItota puSyatA vaco'gne sakhye mA riSAmA vayaM tava ||

hk transliteration