Rig Veda

Progress:52.3%

यदयु॑क्था अरु॒षा रोहि॑ता॒ रथे॒ वात॑जूता वृष॒भस्ये॑व ते॒ रव॑: । आदि॑न्वसि व॒निनो॑ धू॒मके॑तु॒नाग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ यदयुक्था अरुषा रोहिता रथे वातजूता वृषभस्येव ते रवः । आदिन्वसि वनिनो धूमकेतुनाग्ने सख्ये मा रिषामा वयं तव ॥

sanskrit

When you have yoked the bright red horses (ete vai devāśvāḥ: Taittirīya Saṃhitā 1.7.4.3), swift as the wind, to your car, your roar is like that of a bull, and you enwrap the forest trees with a banner of smoke; let us not, Agni, suffer injury through your friendship.

english translation

yadayu॑kthA aru॒SA rohi॑tA॒ rathe॒ vAta॑jUtA vRSa॒bhasye॑va te॒ rava॑: | Adi॑nvasi va॒nino॑ dhU॒make॑tu॒nAgne॑ sa॒khye mA ri॑SAmA va॒yaM tava॑ || yadayukthA aruSA rohitA rathe vAtajUtA vRSabhasyeva te ravaH | Adinvasi vanino dhUmaketunAgne sakhye mA riSAmA vayaM tava ||

hk transliteration