Rig Veda

Progress:52.4%

अध॑ स्व॒नादु॒त बि॑भ्युः पत॒त्रिणो॑ द्र॒प्सा यत्ते॑ यव॒सादो॒ व्यस्थि॑रन् । सु॒गं तत्ते॑ ताव॒केभ्यो॒ रथे॒भ्योऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ अध स्वनादुत बिभ्युः पतत्रिणो द्रप्सा यत्ते यवसादो व्यस्थिरन् । सुगं तत्ते तावकेभ्यो रथेभ्योऽग्ने सख्ये मा रिषामा वयं तव ॥

sanskrit

At your roaring, even the birds are terrified; when your flames consuming the grass, have spread in all directions, (the wood) is easy of access to you and to your chariots; let us not, Agni, suffer injury through your friendship.

english translation

adha॑ sva॒nAdu॒ta bi॑bhyuH pata॒triNo॑ dra॒psA yatte॑ yava॒sAdo॒ vyasthi॑ran | su॒gaM tatte॑ tAva॒kebhyo॒ rathe॒bhyo'gne॑ sa॒khye mA ri॑SAmA va॒yaM tava॑ || adha svanAduta bibhyuH patatriNo drapsA yatte yavasAdo vyasthiran | sugaM tatte tAvakebhyo rathebhyo'gne sakhye mA riSAmA vayaM tava ||

hk transliteration