Rig Veda

Progress:52.4%

अध॑ स्व॒नादु॒त बि॑भ्युः पत॒त्रिणो॑ द्र॒प्सा यत्ते॑ यव॒सादो॒ व्यस्थि॑रन् । सु॒गं तत्ते॑ ताव॒केभ्यो॒ रथे॒भ्योऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ अध स्वनादुत बिभ्युः पतत्रिणो द्रप्सा यत्ते यवसादो व्यस्थिरन् । सुगं तत्ते तावकेभ्यो रथेभ्योऽग्ने सख्ये मा रिषामा वयं तव ॥

sanskrit

At your roaring, even the birds are terrified; when your flames consuming the grass, have spread in all directions, (the wood) is easy of access to you and to your chariots; let us not, Agni, suffer injury through your friendship.

english translation

adha॑ sva॒nAdu॒ta bi॑bhyuH pata॒triNo॑ dra॒psA yatte॑ yava॒sAdo॒ vyasthi॑ran | su॒gaM tatte॑ tAva॒kebhyo॒ rathe॒bhyo'gne॑ sa॒khye mA ri॑SAmA va॒yaM tava॑ || adha svanAduta bibhyuH patatriNo drapsA yatte yavasAdo vyasthiran | sugaM tatte tAvakebhyo rathebhyo'gne sakhye mA riSAmA vayaM tava ||

hk transliteration

अ॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाय॑सेऽवया॒तां म॒रुतां॒ हेळो॒ अद्भु॑तः । मृ॒ळा सु नो॒ भूत्वे॑षां॒ मन॒: पुन॒रग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ अयं मित्रस्य वरुणस्य धायसेऽवयातां मरुतां हेळो अद्भुतः । मृळा सु नो भूत्वेषां मनः पुनरग्ने सख्ये मा रिषामा वयं तव ॥

sanskrit

May this, (your adorer) enjoy the support of Mitra and of Varuṇa; wonderful is the fury of the Maruts; (dwellers in the region) below (the heavens), encourage us, and may their minds again (be gracious) to us; let us not suffer injury, Agni, through your friendship.

english translation

a॒yaM mi॒trasya॒ varu॑Nasya॒ dhAya॑se'vayA॒tAM ma॒rutAM॒ heLo॒ adbhu॑taH | mR॒LA su no॒ bhUtve॑SAM॒ mana॒: puna॒ragne॑ sa॒khye mA ri॑SAmA va॒yaM tava॑ || ayaM mitrasya varuNasya dhAyase'vayAtAM marutAM heLo adbhutaH | mRLA su no bhUtveSAM manaH punaragne sakhye mA riSAmA vayaM tava ||

hk transliteration

दे॒वो दे॒वाना॑मसि मि॒त्रो अद्भु॑तो॒ वसु॒र्वसू॑नामसि॒ चारु॑रध्व॒रे । शर्म॑न्त्स्याम॒ तव॑ स॒प्रथ॑स्त॒मेऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ देवो देवानामसि मित्रो अद्भुतो वसुर्वसूनामसि चारुरध्वरे । शर्मन्त्स्याम तव सप्रथस्तमेऽग्ने सख्ये मा रिषामा वयं तव ॥

sanskrit

You, brilliant (Agni), are the especial friend of the gods; you, who are graceful in the sacrifice are the confirmer of all riches; may we be present in your most spacious chamber of sacrifice; let us not, Agni, suffer injury through your friendship.

english translation

de॒vo de॒vAnA॑masi mi॒tro adbhu॑to॒ vasu॒rvasU॑nAmasi॒ cAru॑radhva॒re | zarma॑ntsyAma॒ tava॑ sa॒pratha॑sta॒me'gne॑ sa॒khye mA ri॑SAmA va॒yaM tava॑ || devo devAnAmasi mitro adbhuto vasurvasUnAmasi cAruradhvare | zarmantsyAma tava saprathastame'gne sakhye mA riSAmA vayaM tava ||

hk transliteration

तत्ते॑ भ॒द्रं यत्समि॑द्ध॒: स्वे दमे॒ सोमा॑हुतो॒ जर॑से मृळ॒यत्त॑मः । दधा॑सि॒ रत्नं॒ द्रवि॑णं च दा॒शुषेऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ तत्ते भद्रं यत्समिद्धः स्वे दमे सोमाहुतो जरसे मृळयत्तमः । दधासि रत्नं द्रविणं च दाशुषेऽग्ने सख्ये मा रिषामा वयं तव ॥

sanskrit

Plural asant is it to you when you are lighted in your own abode, and propitiated by libations, are praised (by the priests); then, much delighted, you give rewards and riches to the worshipper; let us not, Agni, suffer injury through your friendship.

english translation

tatte॑ bha॒draM yatsami॑ddha॒: sve dame॒ somA॑huto॒ jara॑se mRLa॒yatta॑maH | dadhA॑si॒ ratnaM॒ dravi॑NaM ca dA॒zuSe'gne॑ sa॒khye mA ri॑SAmA va॒yaM tava॑ || tatte bhadraM yatsamiddhaH sve dame somAhuto jarase mRLayattamaH | dadhAsi ratnaM draviNaM ca dAzuSe'gne sakhye mA riSAmA vayaM tava ||

hk transliteration

यस्मै॒ त्वं सु॑द्रविणो॒ ददा॑शोऽनागा॒स्त्वम॑दिते स॒र्वता॑ता । यं भ॒द्रेण॒ शव॑सा चो॒दया॑सि प्र॒जाव॑ता॒ राध॑सा॒ ते स्या॑म ॥ यस्मै त्वं सुद्रविणो ददाशोऽनागास्त्वमदिते सर्वताता । यं भद्रेण शवसा चोदयासि प्रजावता राधसा ते स्याम ॥

sanskrit

(Fortunate is the worshipper) to whom, (assiduos) in all pious works, you, possessor of riches, invisible Agni, grant exemption from sin, whom you associate with auspicious strength, may he be (enriched) by you with wealth that comprehends progeny.

english translation

yasmai॒ tvaM su॑draviNo॒ dadA॑zo'nAgA॒stvama॑dite sa॒rvatA॑tA | yaM bha॒dreNa॒ zava॑sA co॒dayA॑si pra॒jAva॑tA॒ rAdha॑sA॒ te syA॑ma || yasmai tvaM sudraviNo dadAzo'nAgAstvamadite sarvatAtA | yaM bhadreNa zavasA codayAsi prajAvatA rAdhasA te syAma ||

hk transliteration