Rig Veda

Progress:48.3%

आ नो॑ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतास उ॒द्भिद॑: । दे॒वा नो॒ यथा॒ सद॒मिद्वृ॒धे अस॒न्नप्रा॑युवो रक्षि॒तारो॑ दि॒वेदि॑वे ॥ आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः । देवा नो यथा सदमिद्वृधे असन्नप्रायुवो रक्षितारो दिवेदिवे ॥

sanskrit

May auspicious works, unmolested, unimpeded, and subversive (of foes), come to us from every quarter; may the gods, turning not away from us, but granting us protection day by day, be ever with us for our advancement.

english translation

A no॑ bha॒drAH krata॑vo yantu vi॒zvato'da॑bdhAso॒ apa॑rItAsa u॒dbhida॑: | de॒vA no॒ yathA॒ sada॒midvR॒dhe asa॒nnaprA॑yuvo rakSi॒tAro॑ di॒vedi॑ve || A no bhadrAH kratavo yantu vizvato'dabdhAso aparItAsa udbhidaH | devA no yathA sadamidvRdhe asannaprAyuvo rakSitAro divedive ||

hk transliteration

दे॒वानां॑ भ॒द्रा सु॑म॒तिॠ॑जूय॒तां दे॒वानां॑ रा॒तिर॒भि नो॒ नि व॑र्तताम् । दे॒वानां॑ स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ आयु॒: प्र ति॑रन्तु जी॒वसे॑ ॥ देवानां भद्रा सुमतिॠजूयतां देवानां रातिरभि नो नि वर्तताम् । देवानां सख्यमुप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे ॥

sanskrit

May the benevolent favour of the gods (be ours); may the bounty of the gods, ever approving of the upright, light upon us; may we obtain the friendship of the gods, and may the gods extend our days to longevity.

english translation

de॒vAnAM॑ bha॒drA su॑ma॒tiRR॑jUya॒tAM de॒vAnAM॑ rA॒tira॒bhi no॒ ni va॑rtatAm | de॒vAnAM॑ sa॒khyamupa॑ sedimA va॒yaM de॒vA na॒ Ayu॒: pra ti॑rantu jI॒vase॑ || devAnAM bhadrA sumatiRRjUyatAM devAnAM rAtirabhi no ni vartatAm | devAnAM sakhyamupa sedimA vayaM devA na AyuH pra tirantu jIvase ||

hk transliteration

तान्पूर्व॑या नि॒विदा॑ हूमहे व॒यं भगं॑ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिध॑म् । अ॒र्य॒मणं॒ वरु॑णं॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ॥ तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् । अर्यमणं वरुणं सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥

sanskrit

We invoke them with an ancient text, Bhaga, Mitra, Aditi, Dakṣa, Asridh, Aryaman, Varuṇa, Soma, the Aśvins; and may the gracious Sarasvatī grant us happiness.

english translation

tAnpUrva॑yA ni॒vidA॑ hUmahe va॒yaM bhagaM॑ mi॒tramadi॑tiM॒ dakSa॑ma॒sridha॑m | a॒rya॒maNaM॒ varu॑NaM॒ soma॑ma॒zvinA॒ sara॑svatI naH su॒bhagA॒ maya॑skarat || tAnpUrvayA nividA hUmahe vayaM bhagaM mitramaditiM dakSamasridham | aryamaNaM varuNaM somamazvinA sarasvatI naH subhagA mayaskarat ||

hk transliteration

तन्नो॒ वातो॑ मयो॒भु वा॑तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः । तद्ग्रावा॑णः सोम॒सुतो॑ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वम् ॥ तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः । तद्ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवम् ॥

sanskrit

May the wind waft to us the grateful medicament; may mother earth, may father heaven, (convey) it (to us); may the stones that express Soma, and are productive of plural asure (bring) it (to us); Aśvins, who are to be meditated upon, hear (our submission).

english translation

tanno॒ vAto॑ mayo॒bhu vA॑tu bheSa॒jaM tanmA॒tA pR॑thi॒vI tatpi॒tA dyauH | tadgrAvA॑NaH soma॒suto॑ mayo॒bhuva॒stada॑zvinA zRNutaM dhiSNyA yu॒vam || tanno vAto mayobhu vAtu bheSajaM tanmAtA pRthivI tatpitA dyauH | tadgrAvANaH somasuto mayobhuvastadazvinA zRNutaM dhiSNyA yuvam ||

hk transliteration

तमीशा॑नं॒ जग॑तस्त॒स्थुष॒स्पतिं॑ धियंजि॒न्वमव॑से हूमहे व॒यम् । पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये॑ ॥ तमीशानं जगतस्तस्थुषस्पतिं धियंजिन्वमवसे हूमहे वयम् । पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये ॥

sanskrit

We invoke that lord of living beings, that protector of things immoveable, Indra, who is to be propitiated by pious rites, for our protection; as Pūṣan has ever been our defender for the increase of our riches, so may he (continue) the unmolested guardian of our welfare.

english translation

tamIzA॑naM॒ jaga॑tasta॒sthuSa॒spatiM॑ dhiyaMji॒nvamava॑se hUmahe va॒yam | pU॒SA no॒ yathA॒ veda॑sA॒masa॑dvR॒dhe ra॑kSi॒tA pA॒yurada॑bdhaH sva॒staye॑ || tamIzAnaM jagatastasthuSaspatiM dhiyaMjinvamavase hUmahe vayam | pUSA no yathA vedasAmasadvRdhe rakSitA pAyuradabdhaH svastaye ||

hk transliteration