Rig Veda

Progress:48.4%

तान्पूर्व॑या नि॒विदा॑ हूमहे व॒यं भगं॑ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिध॑म् । अ॒र्य॒मणं॒ वरु॑णं॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ॥ तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् । अर्यमणं वरुणं सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥

sanskrit

We invoke them with an ancient text, Bhaga, Mitra, Aditi, Dakṣa, Asridh, Aryaman, Varuṇa, Soma, the Aśvins; and may the gracious Sarasvatī grant us happiness.

english translation

tAnpUrva॑yA ni॒vidA॑ hUmahe va॒yaM bhagaM॑ mi॒tramadi॑tiM॒ dakSa॑ma॒sridha॑m | a॒rya॒maNaM॒ varu॑NaM॒ soma॑ma॒zvinA॒ sara॑svatI naH su॒bhagA॒ maya॑skarat || tAnpUrvayA nividA hUmahe vayaM bhagaM mitramaditiM dakSamasridham | aryamaNaM varuNaM somamazvinA sarasvatI naH subhagA mayaskarat ||

hk transliteration