Rig Veda

Progress:47.0%

त्वष्टा॒ यद्वज्रं॒ सुकृ॑तं हिर॒ण्ययं॑ स॒हस्र॑भृष्टिं॒ स्वपा॒ अव॑र्तयत् । ध॒त्त इन्द्रो॒ नर्यपां॑सि॒ कर्त॒वेऽह॑न्वृ॒त्रं निर॒पामौ॑ब्जदर्ण॒वम् ॥ त्वष्टा यद्वज्रं सुकृतं हिरण्ययं सहस्रभृष्टिं स्वपा अवर्तयत् । धत्त इन्द्रो नर्यपांसि कर्तवेऽहन्वृत्रं निरपामौब्जदर्णवम् ॥

sanskrit

Indra, wields the well-made, golden, many-bladed thunderbolt, which the skillful Tvaṣṭā has framed for him, that he may achieve great exploits in war. He has slain Vṛtra and sent forth an ocean of water.

english translation

tvaSTA॒ yadvajraM॒ sukR॑taM hira॒NyayaM॑ sa॒hasra॑bhRSTiM॒ svapA॒ ava॑rtayat | dha॒tta indro॒ naryapAM॑si॒ karta॒ve'ha॑nvR॒traM nira॒pAmau॑bjadarNa॒vam || tvaSTA yadvajraM sukRtaM hiraNyayaM sahasrabhRSTiM svapA avartayat | dhatta indro naryapAMsi kartave'hanvRtraM nirapAmaubjadarNavam ||

hk transliteration