Rig Veda

Progress:47.1%

ऊ॒र्ध्वं नु॑नुद्रेऽव॒तं त ओज॑सा दादृहा॒णं चि॑द्बिभिदु॒र्वि पर्व॑तम् । धम॑न्तो वा॒णं म॒रुत॑: सु॒दान॑वो॒ मदे॒ सोम॑स्य॒ रण्या॑नि चक्रिरे ॥ ऊर्ध्वं नुनुद्रेऽवतं त ओजसा दादृहाणं चिद्बिभिदुर्वि पर्वतम् । धमन्तो वाणं मरुतः सुदानवो मदे सोमस्य रण्यानि चक्रिरे ॥

sanskrit

By their power, they bore the well aloft, and clove asunder the mountain that obstructed their path; the munificent Maruts, blowing upon their pipe, have conferred, when exhilarated by the Soma, desirable (gifts upon the sacrificer).

english translation

U॒rdhvaM nu॑nudre'va॒taM ta oja॑sA dAdRhA॒NaM ci॑dbibhidu॒rvi parva॑tam | dhama॑nto vA॒NaM ma॒ruta॑: su॒dAna॑vo॒ made॒ soma॑sya॒ raNyA॑ni cakrire || UrdhvaM nunudre'vataM ta ojasA dAdRhANaM cidbibhidurvi parvatam | dhamanto vANaM marutaH sudAnavo made somasya raNyAni cakrire ||

hk transliteration