Rig Veda

Progress:33.2%

प्र मंहि॑ष्ठाय बृह॒ते बृ॒हद्र॑ये स॒त्यशु॑ष्माय त॒वसे॑ म॒तिं भ॑रे । अ॒पामि॑व प्रव॒णे यस्य॑ दु॒र्धरं॒ राधो॑ वि॒श्वायु॒ शव॑से॒ अपा॑वृतम् ॥ प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिं भरे । अपामिव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम् ॥

sanskrit

I offer especial praise to the most bountiful, the excellent, th eopulent, the verily powerful and stately Indra, whose irresistible impetuosity is like (the rush) of waters down a precipice, and by whom widely-diffused wealth is laid open (to his worshippers) to sustain (their) strength.

english translation

pra maMhi॑SThAya bRha॒te bR॒hadra॑ye sa॒tyazu॑SmAya ta॒vase॑ ma॒tiM bha॑re | a॒pAmi॑va prava॒Ne yasya॑ du॒rdharaM॒ rAdho॑ vi॒zvAyu॒ zava॑se॒ apA॑vRtam || pra maMhiSThAya bRhate bRhadraye satyazuSmAya tavase matiM bhare | apAmiva pravaNe yasya durdharaM rAdho vizvAyu zavase apAvRtam ||

hk transliteration

अध॑ ते॒ विश्व॒मनु॑ हासदि॒ष्टय॒ आपो॑ नि॒म्नेव॒ सव॑ना ह॒विष्म॑तः । यत्पर्व॑ते॒ न स॒मशी॑त हर्य॒त इन्द्र॑स्य॒ वज्र॒: श्नथि॑ता हिर॒ण्यय॑: ॥ अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः । यत्पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः ॥

sanskrit

All the world, Indra, was intent upon your worship; the oblations of the sacrificer (flowed) like water (falling) to a depth); for the fatal golden thunderbolt of Indra, when hurling it (against the foe), did not sleep upon the mountain.

english translation

adha॑ te॒ vizva॒manu॑ hAsadi॒STaya॒ Apo॑ ni॒mneva॒ sava॑nA ha॒viSma॑taH | yatparva॑te॒ na sa॒mazI॑ta harya॒ta indra॑sya॒ vajra॒: znathi॑tA hira॒Nyaya॑: || adha te vizvamanu hAsadiSTaya Apo nimneva savanA haviSmataH | yatparvate na samazIta haryata indrasya vajraH znathitA hiraNyayaH ||

hk transliteration

अ॒स्मै भी॒माय॒ नम॑सा॒ सम॑ध्व॒र उषो॒ न शु॑भ्र॒ आ भ॑रा॒ पनी॑यसे । यस्य॒ धाम॒ श्रव॑से॒ नामे॑न्द्रि॒यं ज्योति॒रका॑रि ह॒रितो॒ नाय॑से ॥ अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरा पनीयसे । यस्य धाम श्रवसे नामेन्द्रियं ज्योतिरकारि हरितो नायसे ॥

sanskrit

Beautiful Uṣas, now present the oblation in this rite to the formidable, praise-deserving Indra, whose all-sustaining, celebrated, and characteristic radiance has impelled him hither and thither, (in quest) of (sacrificial) food, as (a charioteer drives) his horses (in various directions).

english translation

a॒smai bhI॒mAya॒ nama॑sA॒ sama॑dhva॒ra uSo॒ na zu॑bhra॒ A bha॑rA॒ panI॑yase | yasya॒ dhAma॒ zrava॑se॒ nAme॑ndri॒yaM jyoti॒rakA॑ri ha॒rito॒ nAya॑se || asmai bhImAya namasA samadhvara uSo na zubhra A bharA panIyase | yasya dhAma zravase nAmendriyaM jyotirakAri harito nAyase ||

hk transliteration

इ॒मे त॑ इन्द्र॒ ते व॒यं पु॑रुष्टुत॒ ये त्वा॒रभ्य॒ चरा॑मसि प्रभूवसो । न॒हि त्वद॒न्यो गि॑र्वणो॒ गिर॒: सघ॑त्क्षो॒णीरि॑व॒ प्रति॑ नो हर्य॒ तद्वच॑: ॥ इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो । नहि त्वदन्यो गिर्वणो गिरः सघत्क्षोणीरिव प्रति नो हर्य तद्वचः ॥

sanskrit

Much-lauded and most opulent Indra, we are thy, who, relying (on your favour), approach you; accepter of praise, no other than you receie our commendations; be plural ased (with our address), as the earth (cherishes) her creatures.

english translation

i॒me ta॑ indra॒ te va॒yaM pu॑ruSTuta॒ ye tvA॒rabhya॒ carA॑masi prabhUvaso | na॒hi tvada॒nyo gi॑rvaNo॒ gira॒: sagha॑tkSo॒NIri॑va॒ prati॑ no harya॒ tadvaca॑: || ime ta indra te vayaM puruSTuta ye tvArabhya carAmasi prabhUvaso | nahi tvadanyo girvaNo giraH saghatkSoNIriva prati no harya tadvacaH ||

hk transliteration

भूरि॑ त इन्द्र वी॒र्यं१॒॑ तव॑ स्मस्य॒स्य स्तो॒तुर्म॑घव॒न्काम॒मा पृ॑ण । अनु॑ ते॒ द्यौर्बृ॑ह॒ती वी॒र्यं॑ मम इ॒यं च॑ ते पृथि॒वी ने॑म॒ ओज॑से ॥ भूरि त इन्द्र वीर्यं तव स्मस्यस्य स्तोतुर्मघवन्काममा पृण । अनु ते द्यौर्बृहती वीर्यं मम इयं च ते पृथिवी नेम ओजसे ॥

sanskrit

Great is your prowess, Indra; we are yours; satisfy Maghavan, the desires of this your worshipper, the vast heaven has acknowledged your might; this earth has been bowed down through your vigour.

english translation

bhUri॑ ta indra vI॒ryaM1॒॑ tava॑ smasya॒sya sto॒turma॑ghava॒nkAma॒mA pR॑Na | anu॑ te॒ dyaurbR॑ha॒tI vI॒ryaM॑ mama i॒yaM ca॑ te pRthi॒vI ne॑ma॒ oja॑se || bhUri ta indra vIryaM tava smasyasya stoturmaghavankAmamA pRNa | anu te dyaurbRhatI vIryaM mama iyaM ca te pRthivI nema ojase ||

hk transliteration